SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १८. अहोववाइए फासे पडिसंवेयंति । १६. चिट्ठ कूरेहि कम्मेहि, चिठ्ठ परिचिट्ठइ । २०. अचिट्ठ कूरेंहि कम्मेहि, णो चिट्ठ परिचिट्ठइ । २१. एगे वयंति अदुवा वि णाणी ? णाणी वयंति अदुवा वि एगे ? २२. आवंती केयावंती लोयंति समणा य माहणा य पुढो विवायं वयंति-से दिटुं च णे, सुयं च णे, मयं च णे, विण्णायं च णे, उड्ढे अहं तिरियं दिसासु सत्वनो सुपडिलेहियं च णे-सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता हंतव्वा, अज्जावेयव्वा परिघेत्तवा, परियावेयन्वा, उद्दवेयवा । एत्य वि जाणह पत्थित्य दोसो, प्रणारियवयणमेयं । २३. तत्थ जे आरिया, ते एवं वयासी-से दुढिच मे, दुस्सुयं च भे, दुम्मयं च भे, दुटिवण्णायं च भे, उड्ढं अहं तिरिय दिसासु सव्वनो दुप्पडिलेहियं च भे, जंणं तुटभे एवं प्राइवखह, एवं भासह, एवं परूवेह, एवं पण्णवेह-सवे पाणा सव्वे भूया सवे जीवा सवे सत्ता हंतव्वा, अज्जावेयन्वा, परिघेतव्वा, परियावेयव्वा, उद्दवेयव्वा । एत्थ वि जाणह पत्थित्थ दोसो, अणारियवयणमेयं । २४. वयं पुण एवमाइक्खामो, एवं भासामो, एवं परूवेमो, एवं पण्णवेमो-तत्वे पाणा सवे भूया सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेयन्वा, प परिघेतव्वा, ण परियावेयवा, ण उद्दवेयच्वा एत्य वि जाणह णत्थित्य दोसो, मारियवयणमेयं । ११४ आयार-उत्तं
SR No.010580
Book TitleAgam 01 Ang 01 Acharang Sutra
Original Sutra AuthorN/A
AuthorChandraprabhsagar
PublisherPrakrit Bharti Academy
Publication Year1989
Total Pages238
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy