SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्री शान्तिसागरस्वति | ॥ श्रीशान्तिसागराय नमः || मुनिश्री कुंथूसागरविरचिता आचार्यश्रीशांतिसागरस्तुतिः । १०७ श्रेष्ठजातिकुलोत्पन्नो निर्ग्रथो दोषदूरगः । स्वांतलीनः सदानन्दो दशधर्मपरायणः ॥ १ ॥ स्वाध्यायध्यानधर्मेषु भव्यानां स्थितिकारकः । प्रभावनाविधौ दक्षः सर्वेषां दुःखहारकः ॥२॥ निःशल्यो निर्मदः शान्तो जीवानां प्रतिपालकः । निन्दास्तुतौ वियोगे च समतारसतत्परः ॥३॥ षट्त्रिंशत्सु गुणैर्युक्तो मुनिवृन्दनमस्कृतः । द्रव्यक्षेत्रानुसारेण प्रायश्चित्तविधायकः || ४ || सदाधीरः क्षमावीरो दयालुभक्तवत्सलः । शान्तिसिंधुर्दयामूर्तिस्तत्त्वज्ञानपरायणः ||५|| पूतात्मा सकलैः पूज्यः स्तुत्यात्मा योगतत्परः । मुनीनां श्रावकाणां च चारित्रप्रविधायकः ॥६॥ येन स्वस्य विहारेण सर्वे विघ्नाः शमीकृताः । अत एव सदा वंद्य आचार्य शान्तिसागरः ॥७॥
SR No.010578
Book TitleChaturvinshati Jin Stuti Shantisagar Charitra
Original Sutra AuthorN/A
AuthorLalaram Shastri
PublisherRavjibhai Kevalchand Sheth
Publication Year1936
Total Pages188
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy