SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ * -- - - vvvvvvvvvvvvvvvv ----- - वृहज्जैनवाणीसंग्रह २५ कथेषु जिनेंद्र तव दर्शनात्॥२॥अंध मे सफलं जन्म प्रशंस्तं सर्वमंगलं । संसारार्णवतीर्णोऽहं जिनेंद्र तवदर्शनात्॥४॥अवकर्माष्ट। कज्वालं विधूतं सकषायका दुर्गतेविनिवृत्तोहं जिनेंद्र तव दर्शनात ॥५॥अद्य सौम्या ग्रहाः सर्वे शुभाश्चैकादशस्थिताः। नष्टानि । विघ्नजालानि जिनेंद्र तव दर्शनात॥६॥अद्य नष्टो महाबंधः । कर्मणां दुःखदायकः । सुखसंग समापन्नो जिनेद्र तव दर्शनात् । ॥७॥अद्य काष्टकं नष्टं दुःखोत्पादनकारकं । सुखांमोधि निमग्नोऽहं जिनेंद्र तव दर्शनात् ॥८|| अब मिथ्यांधकारस्य। हिंता ज्ञानदिवाकरः । उदितो मच्छरीरेस्मिन् जिनेन्द्र तब-1 * दर्शनात् ॥९॥ अद्याहं सुकृती भूतो निधूताशेषकल्मषः। * भुवनत्रयपूज्योऽह जिनेन्द्र तव दर्शनात् ॥ १० ॥ अद्याष्टकं * पठेद्यस्तु गुणानंदितमानसः। तस्य सर्वार्थसंसिद्धिर्जिनेन्द्र तब दर्शनात् ॥ ११॥ इति ॥ २२-नमस्कारमंत्र और दर्शनपाठ। णमो अरहंताणं, णमो सिद्धाणं णमो आइरीयाणं । णमा उवज्झायाण, णमो लोए सबसाहूणं ॥१॥ चत्तारि मंगलं-अरहंत मंगलं । सिद्ध मंगलं । साहू । मंगलं । केवलिपण्णत्तो धम्मो मंगलं ॥ १ ॥ चत्तारि । * लोगुत्तमा-अरहंत लोगुतमा। सिद्ध लोगुत्तमा । साहू लोगुत्तमा । केवलिपण्णत्तो धम्मो लोगुत्तमा ॥२॥ चत्तारि * शरणं पन्जामि-अरहंतसरणं पव्वजामि । सिद्धशरण पन्च- 4 ___ *-*- -* *- - *
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy