SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ vvvN बृहज्जैनवाणीसंग्रह २३६ ॥ मेरु० ॥३॥ मानमायातिगामुक्तिभावोद्धरा, शुद्धसद्बोधशंकादिदोषाहराः ।।मेरु०॥४॥ क्षुत्तृषामोहकक्षेषुदावानलाः, मोल्लसद्वोधदीपा: सुधांशूत्कगः ॥ मेरु० ॥५॥ पूर्णचन्द्रा भतेजोभिनिवेशकाः, चन्द्रसूर्यप्रतापाः करावेशकाः मेरु०॥ । यत्ता-इतिरचितफलौषाः प्राप्तसुज्ञानपाराः, हततमधनपापाः * नम्रसर्वामरेन्द्राः। गतनिखिलविलापाः कान्तिदीप्ताजिनेन्द्राः, अपगतधनमोहाः सन्तु सिद्धयैजिनेन्द्राः ॥७॥ अ सुदर्शनमेरुसम्बन्धिभद्रशाल-नन्दन-सौमनस-पांडुकवनसम्बन्धिपूर्वदक्षिणपश्चिमोत्तरस्थजिनचैत्यालयस्थाजनबिम्बेभ्यः पूर्णाः ॥ * सर्वव्रताधिपं सारं, सर्वसौख्यकरं सता। * पुष्पांजलिव्रतं पुष्पायुष्माकं शाश्वतीं श्रिय।।(इत्याशीचीदः) ___ अथ द्वितीयविजयमेरु पूजा। जिनान्संस्थापयाम्यत्रा-बानादिविधानतः। धातुकीखण्डपूर्वाशा, मेरोर्विजयवर्तिनः ॥ १॥ * ओं ही विजयमेरुसम्बन्धिजिनप्रतिमासमूह ! अत्र अवतरत अवतरत है। * संवौषट् । ओं ही विजयमेरुसम्बन्धिजिनप्रतिमासमूह ! अन्न तिष्ठ तिष्ठ । * : १ओं ह्रीं विजयमेरुसम्बन्धिजिनप्रतिमासमूह । अत्र मम सन्निहितो । भव भव वषट् । सुतोयैः सुतीर्थोद्भवैर्वीतदोषैः, सुगांगेयभृगारनालास्यसंगैः। द्वितीयं सुमेरुं शुभ धातुकीस्थं,यजे रत्नविवोज्वलं रत्नचन्द्रः *ओं ही श्रीविजयमेरुसम्बन्धिभद्रशाल-नन्दन-सौमनस-पांडुकवनसंबन्धिपर्व-दक्षिण-पश्चिमोत्तरस्थजिनचैत्यालयस्थजिनविम्वेभ्यो जलं.।। *AR -595
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy