SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwwwwwwwwwwwwe NAVING * - ---- - - - २१४ बृहज्जैनवाणीसंग्रह . + आर्यावृत्तं तव पादौ मम हृदये मम हृदयं तव पदद्वये । लीनं । तिष्ठतु जिनेंद्र ! तावद्यावनिर्वाणसंप्राप्तिः ॥१०॥ । अक्खरपयत्थहीण मत्ताहीणं च ज मए भणियं । तं खमउ । का माणदेव य मज्झवि दुक्खक्खयं दितु ॥११॥ दुःक्खखओ। * कम्मखओ, समाहिमरणं च बोहिलाहो य । मम होउ जगदबंधव तव, जिणवर चरणसरणेण ॥२॥ . संस्कृतप्रार्थना। त्रिभुवनगुरो ! जिनेश्वर! परमानंदैककारणं कुरुस्व । मयि किंकरेत्र करुणा यथा तथा जायते मुक्तिः ॥१३॥ निविष्णोहं नितरामर्हन् बहुदुक्खया भवस्थित्या। अपुनर्भवाय भवहर ! कुरु करुणामत्र मयि दीने ॥१४॥ उद्धर मां पति* तमतो विषमाद् भवकूपतः कृपां कृत्वा। अर्हन्नलमुद्धरणे त्व। मसीति पुनः पुनर्वच्मि ॥१५॥ त्वं कारुणिकः स्वामी स्व। मेव शरणं जिनेश ! तेनाहं । मोहरिपुदलितमानं फूत्करण। * तव पुरः कुर्वे ॥१६॥ ग्रामपतेरयि करुणा परेण केनाप्युपद्रते हैं पुंसि । जगतां प्रभो ! न किं तव, जिन ! मयि खलु कर्मभिः । प्रहते ७१॥ अपहर मम जन्म दयां, कृत्वैत्येकवचसि वक्त* व्यं । तेनानिदग्ध इति मे देव ! बभूव पलापित्वम् ॥ १८ ॥ तब जिनवर चरणाब्जयुगं करुणामृतशीतलं यावत् । संसारतापतप्तः करोमि हृदि तावदेव सुखी ॥१९॥ जगदेकशरण भगवन् ! नौमि श्रीपअनंदितगुणौष ! किं बहुना कुरु । करुणामत्र जने शरणमापन्ने ॥२०॥ (परिपुष्पांजलिं क्षिपेत् ) । * ** K KR*
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy