SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ wwwww वृहज्जैनवाणीसंग्रह २११ ।। धवलमंगलगानरवाकुले जिनगृहे जिनहेतुमहं यजे ॥१॥ ओं ही दर्शनविशुद्धयादिषोडशकारणेभ्यो अर्घ निर्वपामीति स्वाहा ।।। ९०-दशलक्षणधर्मका अर्ध । उदकचन्दतन्दुलपुष्पकैश्चरुसुदीपसुधूपफलायकैः । धवलमंगलगानरवाकुले जिनगृहे जिनधर्ममहं यजे॥ ओं ही अहन्मुखकमलसमुभूतोत्तामामार्दवाजवसौचसत्यसंयमतपस्त्यागाकिंचन्यब्राह्मचयेदशलाक्षणिकधर्मेभ्यो अर्घ निर्वपामीति स्वाहा । ९१-रत्नत्रयका अर्थ । उदकचन्दनतन्दुलपुष्पकैश्चरुसुदीपसुधूपफलाकैः । धवलमंगलगानरवालेजिनगृहेजिनरत्नमहं यजे ॥ * ओं ही अष्टांगसम्यग्दर्शनाय अष्टविधसम्यज्ञानाय त्रयोदशप्रकारसम्यकू। चारित्राय अर्थ निर्बपामीति स्वाहा ॥ . ९२-अथ पंचपरमेष्ठिजयमाला। मणुय-णाइन्द-सुरधरियछत्तत्तया, पंचकल्लाणसुक्खावली पत्तया । दसणं गाण झाणं अणतं बलं, ते जिणा दितु में । अम्हं वरं मगलं ॥१॥ जेहिं झाणग्गिवाणेहि अइथडयं, जम्मजस्मरणणय रनयं दद्वयं । जेहिं पत्तं सिवं सासयं ठाणयं, है ते जिणादितु सिद्धावरं णाणयं ॥२॥ पंचहाचारपंचग्गि सं। साहया, वारसंगाइ सुयजलहिं अवगाहया । मोक्खलच्छी महंती महंते सया, मरिणो दितु मोक्खं गया संगया ॥३॥ घोरसंसारभीमाड वीकाणणे, तिक्खवियरालणहपावपंचा*--- ----- -- ra..
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy