________________
बृहज्जैनवाणीसंग्रह
१७४
८ औं आं क्रीं ह्रीं ऐशान आगच्छ आगच्छ ऐशानाय स्वाहा
९ ओं आं क्रौं ह्रीं धरणींद्र आगच्छ आगच्छ धरणींद्रायस्वा० १० ओं आं क्रौं ह्रीं सोम आगच्छ आगच्छ सोमाय स्वाहा
wwwwwwwwwww.
PAWAN
इति दिक्पालमंत्राः ।
दध्युज्ज्वलाक्षतमनोहरपुष्पदीपैः पौत्रार्पितं प्रतिदिनं महतादरेण । त्रैलोक्य मंगलसुखानलकामदाहमारार्तिकं तवविभोरवतारयामि ||
दधि अक्षत पुष्प और दीप रकावीमें लेकर मंगल पाठ तथा अनेक वादित्रों के साथ त्रैलोक्यनाथको आरती उतारनी चाहिये ।
ये पांडुकामलशिलागतमादिदेवमस्त्रापयन्सुरवराः सुरशैलमूनि । कल्याणमीप्सुरहमक्षततोयपुष्पैः संभावयामि पुरएव तदीयविव ॥ ९ ॥
जल अक्षत पुष्पक्षेपकर श्रीकार लिखित पीठपर जिनविवकी स्थापना करना चाहिये |
सत्पल्लवार्चितमुखान्कलधौतरूप्यताम्रारकूठ घटितान् पयसा सुपूर्णान् । संवाह्यतामिव गतांश्चतुरः समुद्रान् संस्थापयामि कलशान जिनवेदिकांते ॥ १० ॥
जलपूरित सुन्दर पत्तोंसे ढके हुये सुवर्णादि धातुके चार कलश चौकी या वेदी के चारों कोनोंमें स्थापन करना चाहिये ।
आभिः पुण्याभिरद्भिः परिमलबहुलेनामुनाचंदनेन, श्रीदृक्पेयैरमीभिः शुचिसदलचयैरुद्गमैरेभिरुद्धैः । हृद्यैरेमि