SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ wwwwwwwww wwwwwwwwwww ११५८ हज्जैनवाणीसंग्रह भूव । सांनिध्यतोपि यदि वा तव वीतराग! नीरागता ब्रजति को न सचेतनोपि ॥२४॥ भो भोः प्रमादमवधूय । भजध्वमेनमागत्य निवृतिपुरी प्रति सार्थवाहम् । एतनिवेद-1 * यति देव जगत्त्रयाय मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते॥२५॥ * उयोतितेषु भवता भुवनेषु नाथ तारान्वितो विधुरयं विह तांधकारः। मुक्ताकलापकलितोरुसितातपत्रव्याजास्त्रिधा धृतधनुर्बुवमभ्युपेतः ॥२६॥ स्वेन प्रपूरितजगत्त्रयपिंडितेन कातिप्रतापयशसामिव संचयेन। माणिक्यहेमरजतप्रविनिर्मितेन सालत्रयेण भगवन्नमितो विभासि ॥२७॥ दिव्य* जो जिन नमत्रिदशांधिपानामुत्सृज्य रत्नरचितानपि * मौलिबंधान् । पादौ श्रयन्ति भवतो यदि वापरत्र त्वत्संगमे १ सुमनसो नरमंत एव ॥२८॥ त्वं नाथ जन्मजलधेर्विपरा मुखोपि यत्तारयत्यसुमतो निजपृष्ठलग्नान् । युक्तं हि पाचिनिपस्य सतस्तवैव चित्रं विभो यदसि कर्मविपाकशुन्यः । * ॥२९॥ विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं किं वाक्षरप्रकृतिकरप्यलिपिस्त्वमीश । अज्ञानवत्यपि सदैव कथंचिदेव ज्ञान त्वयि स्फुरति विश्वविकासहेतु ॥३०॥ प्राग्मारसंभृतनभांसि । रनांसि रोपादुत्थापितानि कमठेन शठेन यानि । छायापि । तैस्तव न नाथ हता हताशो ग्रस्तस्त्वमीभिरयमेव परं * दुरात्मा ॥३१॥ यद्गर्जदूर्जितघनौघमदभ्रभीमभ्रश्यत्तडि-। न्मुसलमांसलधोरधारं । दैत्येन मुक्तमथ दुस्तरवारि दधे । * तेनैव तस्य जिन दुस्तरवारिकृत्यम् ॥३२॥ ध्वस्तोर्ध्वकेश
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy