SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ उपनिदानमूत्रम् । अथ रहस्ये छन्दांसि । अनिर्दिष्टेषु त्रैष्टुभं सर्वत्र । गायत्र्यः। यस्येदं स न इन्द्राय ना विश्वानि त्वमेतदिन्द्र इद्धर्यो रिन्द्र वाजेषु नियत्वान्वायोऽग्निमीडेऽग्न भाषी ति चा समापनात् । अथानुष्टुभो भवन्ति । यजायथा मयि वर्चश्रा प्रागात् ३ सहस्रशी'ि इति सप्तरीः संमील्येषु चोत्तरा । अथ बृहती। इन्द्र ज्येष्ठमिति वसन्त इति विराबृहती। त्वमिमा ओषधीरि"ति विराट्छन्दः । भ्राजन्तीति पङक्तिः । (१) श्री०१।३. (३) प्रा० १८. (५) श्रा० ॥३. (७) प्रा० श६. (९) प्रा०५।१. (११) प्रा० २।७. (१३) मा०३१७. (१५) प्रा० ११. (१७) श्रा० ३।३. (२) आ०१७. (४) प्रा० २१. (६)श्रा० २।४. (८) प्रा० ३४. (१०) वा.(?)B. (१२) प्रा० ३.१. (१४) प्रा०४।३. (१६) आ०४।२. (१८) मा०४॥१. . . ।
SR No.010570
Book TitleUpnidana Sutram
Original Sutra AuthorN/A
AuthorMangaldev Shastri
PublisherMangaldev Shastri
Publication Year1931
Total Pages49
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy