SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। सर्वच्छन्दःस्वेकेन पञ्चाक्षरेण शकुमती भवति । अथैकाक्षरहीना निवृत् । एकाधिका भुरिक् । ट्यूना विराट् । दयधिका स्वराट् । अल्पीयो मध्या त्रिपात् पिपीलिकमध्या। भूयोमध्या यवमध्येति । यवाभ्यां यकारवकारविकर्षेण न्यूनानि च्छन्दांसि पूरयेत् । नांशब्देन च नदंववर्जम् । पदप्रकृत्या च । त्वशब्दे न्यूनत्वे तुशब्दः पूरणः । एकद्वित्रिचतुःपञ्चपदानि च्छन्दांसि भवन्ति । भूयो वा । अथातिच्छन्दांसि भवन्ति । अतिजगती शकर्यतिशक्कर्यष्टिरत्यष्टितिर (३) तु-B'L. (१) सर्व Bl. (२) अल्पीय-Bl. (४)-शब्द-BP L. (५) पूरणम् B- L.
SR No.010570
Book TitleUpnidana Sutram
Original Sutra AuthorN/A
AuthorMangaldev Shastri
PublisherMangaldev Shastri
Publication Year1931
Total Pages49
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy