SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ तत्त्वसग्रहः । धर्माध्यासात् । न ह्यन्योन्यप्रत्यनीक प्रहणाग्रहणधर्माध्यासितमपि सदेकमिति युक्तममिधातुं स्वच्छचेतसः, अतिप्रसङ्गात् । एवं हि विश्वमेकमेव द्रव्यं स्यात्, ततश्च सहोत्पादविनाशादिप्रसङ्गः, अन्यथैकमिति नाममात्रमेव स्यात्, नच नाम्नि विवादः ॥ ८०९ ॥ तदेवं सर्वप्रकारेण जातिममिदूष्य प्रयोगं रचयन्नाह – नान्येत्यादि । नान्यकल्पितजातिभ्यो वृक्षादिप्रत्यया इमे । क्रमित्वानुगमादिभ्यः पाचकादिधियो यथा ॥ ८१० ॥ नित्यस्याजनकत्वं च बाधकं संप्रतीयते । संयोगदूषणे सर्व यदेवोक्तं प्रबाधकम् ॥ ८११ ॥ 1 ये क्रमित्वानुगामित्ववस्तुत्वोत्पत्तिमत्वादिधर्मोपेतास्ते परपरिकल्पित नित्यैकसर्वगतसामान्यतो न भवन्ति, यथा पाचकादिप्रत्ययाः, तथाचामी वृक्षादिप्रत्यया इति विरुद्धव्याप्तोपलब्धिः । नित्यताभावविरुद्धानित्यताभावेन क्रमित्वादेर्व्याप्तत्वात् । नित्यस्य च क्रमाक्रमाभ्यामर्थक्रियाविरोधान्नानैकान्तिकता हेतोः । दृष्टान्तस्य च साध्याविकलतायाः पूर्व विस्तरेण प्रसाधितत्वान्नासिद्धो दृष्टान्तः । बाधकान्तरमप्याह --संयोगेत्यादि । तत्र संयोगदूषणे बाधकमुक्तम्, “एकस्यानेकवृत्तिश्च न युक्तेति प्राधक”मित्यनेन । यथाचानेकत्रैकस्य वृत्तिर्न युक्ता, तथाऽवयविदूषणे “ तद्ध्येकवृत्ति - भाजेत्यादिना प्रदर्शिता ।। ८१० ।। ८११ ॥ एवमित्यादिनोपसंहरति । २६२ एवमेकान्ततो भिन्नजातिरेषा निराकृता । जैमिनीयाभ्युपेता तु स्याद्वादे प्रतिषेत्स्यते ॥ ८१२ ॥ इति सामान्यपरीक्षा । · ये पुनर यैर्वैशेषिकादिमिर्व्यक्तितो जातिरेकान्तमिन्नेष्टा तेषामिदं दूषणमुक्तम् । मिनामुभयरूपां च जातिमिच्छन्ति जैनजैमिनीयसाङ्ख्यादयः, तदुपवर्णिता जातिः प्रस्तावात्स्याद्वादे निषेत्स्यते । इह तु वैशेषिकनैयायिकोपकल्पिताया जातेः प्रस्तुतत्वान्न दूष्यते प्रस्तावाभावादिति भावः ॥ ८१२ ॥ इति सामान्यपरीक्षा । '
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy