SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ परीक्षा। तवा सति प्रसनता सहायकृतागमा । यतमः स नो कर्ता यः कर्ता स न चेतनः ॥४॥ इति समाववैषम्यकल्पना हन्त साहसम् । 2 अविकिपस भोकृत्वं न घटेत कयधन ॥५॥ नीलादिज्ञानवैचित्र्यं विना चैतन्यविक्रियाम् । कथं घटेत, तदुद्धेरिति चेत् सा जडा कथम् ॥६॥ 3 अविक्रियस्य नित्यस्य तया का चोपकार्यता। अथ जैनाः। चिलमणेनानुगतो यावत्तस्तु मुखादिभिः । द्रव्यपर्यायरूपाभ्यामात्मा यात्मक इष्यते ॥१॥ पात्मकं सर्वमेवेदं पर्यायानुगतात्मना । रूपादयस्तु पर्याया घटायनुगतं खल ॥ २ ॥ न चाप्यायन्तिको भेदः पर्यायानुगतात्मनोः । तस्माद्विमममित्रं च यात्मकं वस्तु सिध्यति ॥ ३ ॥ अत्र सौगता। अन्योन्यप्रतिषेधैकप्रतिष्ठितनिजात्मनाम् । पर्यायानुगतादीनां विरोधो दुरपहवः ॥ ४ ॥ तद्विरूपत्वमाश्रित्य यत् स्थिरात्मप्रसाधनम् । न तद्विचारशीलानां सुधियां हृदयंगमम् ॥ ५॥ सुखदुःखादिपर्यायव्यतिरिकशरीरकः ।। न चाप्यनुगतात्मकः प्रत्यक्षेणोपलभ्यते ॥६॥ 'अयौपनिषदा अद्वैतदर्शनावलम्बिनः । अस्मात्मा यद्विवर्तोऽयं प्रपञ्चो भासतेऽखिलः । सच निलेकविज्ञानखरूपो भासते खतः ॥१॥ रखुखरूपे विज्ञाते यया सर्पो निवर्तते। तमात्मतत्वे विज्ञाते जगदेतनिवर्तते ॥ २॥ अत्र सौगताः। नास्त्यात्मा न च तस्यार्य विवर्ती यस मन्यते । नहि निलोकविज्ञान प्रमाणमुपलभ्यते ॥३॥ किंतु नित्यैकविज्ञानमुपलम्भपराहतम् । : भनिखानेकविज्ञानवास पुपलभ्यते.॥४॥ .. . औपनिषदाम परीक्षा।
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy