SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 5 इच्छादि कार्यकस्तुत्लापूपवत्तनिवामितम् । .. 6 मदीया वित्तपः सर्वा वित्तित्वात्परवित्तिक्तः ॥ ६॥ (शरसामिनः) मोहेन्द्रियटिभ्यो वेयन्तेऽन्येन केनचित् ।। अत्र सौगताः। 1 सर्वे धर्मा निरात्मानो न प्रमाणं यदात्मनि ॥ ७॥ विभुनियोऽहमिति वा नाहहारः प्रकाशते । किन्तु गौरः कृश इति, तनाध्यक्षस्य सम्भवः ॥८॥ किश्चाध्यक्षेण सिद्धस्य विवादः संशयः कुतः । 2 मयेति प्रतिसन्धानं नात्मनित्यत्वसाधकम् ॥९॥ यथैव वेचे क्षणिके तथाऽस्मिनपि वेत्तरि । एकत्वप्रतिसन्धानं नैरन्तर्यकृतो भ्रमः ॥ १०॥ 3 नाप्यात्मशब्दो बुद्ध्यादेरन्यमर्थमपेक्षते । • पर्यायता प्रसिद्धा यश्चित्तमात्मेति शब्दयोः ॥११॥ 4 जीवदेहो निरात्मैव, न निष्प्राणस्तथाऽप्यसो । न तादात्म्यतदुत्पत्ती प्रतिवन्धोऽनयोस्तु कः ॥ १२ ॥ 5 किमक्रियस्याश्रयेण पतनप्रतिरोधिना । तमेच्छादेः साश्रयत्वं कार्यत्वेऽपि प्रसिखति ॥ १३ ॥ 6 त्वद्वित्तयस्त्वदीयेभ्योऽन्येन सर्वज्ञचेतसा । वेधन्त इत्युपगमाचरमे सिद्धसाधनम् ॥ १४ ॥ अथ जैमिनीयाः। मीमांसलाम. 1 व्यावर्तमाना आत्मानः सुखदुःखायवस्थया । परीक्षा । . निसर्गसिद्धचैतन्यखभावानुगता अमी ॥१॥ 2 कुण्डलवायवस्थाभिया॑वृत्तोऽपि यथा यहिः । सर्पत्वानुगमानान्यः स्थिरः किन्तु तथा स्थिराः ॥३॥ 3 प्रमातृप्रत्यभिज्ञानात् स्थिरत्वं तब सिद्धयति । चैतन्यलक्षणा बुद्धिरेकैवानुगता स्थिरा ॥३॥ 4 विषयोपाधिमेवान धीवैचित्र्यं प्रतीयते। अत एव तु.बोषात्मालमिझोपपद्यते ॥४॥ अनादिनिधनाचैते कारः कर्मणां फलम् । असते तपमा पो तमासाहतागो ....
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy