SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 34 सग्रहकारिकार्धानि पु.सं. पशि.सं. 4 यन्न क्वचिन्न क्वचित्तत्खरशृङ्गादिनीतितः ... 2358 यस्तु वस्त्वन्तराभावमपरिच्छित्तिमिच्छति .... 211 ये च दृग्दृश्यसम्बन्धे संयोगादिविकल्पतः .... 216 10 6 w - co B विभोरणोश्च न बहिर्नान्तस्तस्मान्न सा तयोः... 15 -विभोर्न च्छिद्रमणुना नाणूनां विभुना च तत् 15 विश्वणुप्रतिषेधेन मध्यमं च निषेधता विवक्षातः क्ववित्प्राइर्निस्तमत्वानिमित्तताम् 15 Bविश्वम्यापित्वतात्पर्यान्न मिथो बाधमृच्छति .... 17 श B शक्तिकारुण्यभूना च शरण्यस्सीदतां प्रभुः .... 15 शब्दप्रमाणके तस्मिन् यथाशब्दं व्यवस्थितिः 113 B शरीरमप्यधिष्ठयं सहकार्यव कुर्वतः .... 14 nor 226 226 218 225 4 संबन्धफलसिद्धौ च स्वरूपे दुरपह्नवे .. A संबन्धमात्रदीर्घट्यात्तद्विशेषोऽपि दुर्घटः .... B सत्यत्वस्य तु सत्यत्वे सत्यत्वं स्थापितं भवेत् B सत्यत्वादिविकल्पेन सीदत्यनुपपत्तिमान् 4 समस्तमूर्तसंयोगस्संभवेद्यस्य तद्विभु B सर्वासत्त्वं च दुस्साधं सदसस्वविकल्पतः ... B सर्वैरनतिलवयेति न शङ्कातङ्कसंभवः ... B सौभरिन्यायतस्तत्तत्प्रतिसन्धिप्रसङ्गतः ... । स्मृतिहेतोरभावेऽपि स्मृतिरेषा न किं भवेत्। B स्वकालेतरकाले च तेन मिथ्यात्वमिष्यताम् .. B स्वदेहेऽपि तथैवेति नैरात्मघमवशिष्यते .... 16 + so 0 0 150 231 107 अत्र 4 इत्यङ्कितानि संग्रहकारिकाणां पूर्वार्धानि, B इत्यङ्कितानि तूतरा नीति देयम् .
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy