SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ सरः ३] एकस्मिन्नवेश्वरेदृश्यमानप्रष्टत्वप्रतिवक्तृत्वयोरभिनयतासमर्थन,तत्फलकथनं च 311 तत्त्वमुक्ताकलापः तन्न स्वच्छन्दलीलः स्वयमभिनयति स्वान्यता सर्ववेदी तद्वच्छिष्यादिवृत्तिप्रसृतिमिह सतां शिक्षयन् सानुकम्पः ॥ ७४ ॥ सर्वार्थसिद्धिः क्षिपति--तन्नेति । चेतनभेदाभावेऽपि प्रश्नोत्तराद्युपपत्तिमाहस्वच्छन्दलील इति । स्वयामित्यनेन स्वस्यैवेति गम्यते। अभिनयप्रयोजनमाह-तद्वदिति । शिष्याचार्यादिभिरेवं वर्तितव्यामिति धार्मिकशिक्षणं देवस्य दयान्वितलीलाप्रसूतमिति भावः ॥ ७४ ।। इति ईश्वरस्य स्वात्मनि शिष्याचार्यत्वाद्यभिनयफलम् . आनन्ददायिनी बुद्धयोरेककालीनयोराश्रयभेदकत्वादिति भावः । चेतनभेदाभावेऽपीति। इच्छैव हेतुरिति भावः । फलाभावशङ्काऽपि नेत्याह-अभिनयप्रयोजनमिति । मूल--अनुबद्धाः-परस्य व्यष्टिभूता इत्यर्थः ।। ७४ ॥ ईश्वरस्य स्वात्मनि शिष्याचार्यत्वाद्यभिनयफलम् .
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy