SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ सर. ३] परमात्मनोऽस्त्रभूषणादिमत्त्व साफल्यसमर्थनम् तत्त्वमुक्ताकलापः तचेतस्याश्रितार्थं तदधिकरणकं सर्वमप्येव मस्तु ॥ ६६ ॥ 293 सर्वार्थसिद्धिः परिगृहीतेनेति चोदयतां किमेते प्रत्युत्तरं ब्रूयुः १ अथ योगविशेषसक्तानां चित्तालम्बनसिद्ध्यर्थमीश्वरस्य दिव्यगात्रपरिग्रह इति, तथैवास्त्रभूषणादिपरिग्रहोऽपीति तुल्यप्रमाणसिद्धत्वादेष्टव्यम् । न च शान्त्यर्थभावना विरोधः, यथोपदेशमस्त्राद्युपयोगस्य स्वीकार्यत्वात्, “ दामोदरं बन्धगत.' 1 इत्यादिवत् । तथा भगवज्जन्मादिवेदिनो जन्मादिनिवृत्तिश्व स्मर्यते । ऊहमात्रेण विरोधक्लप्तिस्त्वतिप्रसक्त्यै स्यादिति ॥ ६६ ॥ इति परस्यास्त्रभूषणाद्यनुपपत्तिपरिहारः. 1 इतिवत्-पा. आनन्ददायिनी 66 " तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे । " इत्युक्तरीत्या समाधान वक्तुमाह - अथेति । यथोपदेशमिति । भक्तानिष्टनिरसनादेः प्रयोजनत्वादिति भावः । " ज्वरार्तो जलशायिनम् " इत्यादिशब्दार्थः । स्मर्यत इति । जन्म कर्म च मे 2 दिव्यं त्वेवं यो वेत्ति तत्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ इत्यादिरित्यर्थः । ऊहमात्रेणेति । आयुधा दिमत्त्वाङ्गीकारेऽवाप्तसमस्तकामत्वविरोधो लोकवदित्यादितर्कैरित्यर्थः । तथा सति श्रौतमात्रे तर्केण बाधः शक्योत्प्रेक्ष इति भावः । तदधिकरणकं सर्वमिति मूलं - शरीराधिकरणकमस्त्रभूषणादिकमित्यर्थः ॥ ६६ ॥ परस्यास्त्रभूषणाद्यनुपपत्तिपरिहारः 2 दिव्यमेवं- पा. 3 दिधृत्यङ्गी-ग. १६
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy