________________
250
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
सर्वार्थसिद्धिः स्संभाव्यते । अतस्तप्तायःपिण्डादिन्यायात् भ्रमहेतुसंसर्गविशेषवति द्रव्यद्वये स्थौल्यचैतन्यादिगुणव्यतिहारधीः स्यादिति शङ्काकलङ्कितस्ततदेहात्मबोधस्सर्वेषां सर्वदा संभवन्नपि नित्यनिर्दोषनिगमजन्यधिया न्यक्कारमर्हति । ज्वालैक्यधरिप्यदृष्टनिर्वापणस्य पुनरारोपितदीपेऽपि संभवात् सादृश्यसादेश्यभेदाग्रहादिप्रसूतेति लैङ्गिक्या धिया नियम्येत । चन्द्र सूर्यपरिमाणाल्पत्वादिबोधेष्वपि दूरत्वादिदोषसंप्रतिपत्त्याऽनन्यथासिद्धानुमानागमसिद्धया बुद्धया बाधः साधीयान् । इह तु तत्तत्प्रमाणदोषत्वेन सभावितानां सर्वेषामसिद्धर्न शास्त्रबाध्यत्व सभाव्यमिति ॥ ५४ ॥
इति परोक्षबाध्यत्वयोग्यायोग्यप्रत्यक्षविभागः.
आनन्ददायिनी जन्मान्तरयोगश्च देहाति रिक्तस्यैवति भावः । “यो मे हम्तादि" इत्युक्त आदिशब्दार्थः । नन्वात्मनि स्थौल्याध्यासे देहभेद ग्रहोऽस्तु ; देहे अहत्वाध्यासे कथमित्यत्राह-अतस्तप्ताय इति । चैतन्यं आत्मत्वम् । न्यकार:-प्रामाण्यनिश्चयः । परोक्ष ज्ञानबाध्यापरोक्षान्तराणामपि न दृष्टान्ततेत्याह-ज्वालैक्यधीरिति । तत्र संभावितदोषत्वेनाप्रामाण्यशङ्काकलाङ्कितत्वात्परोक्षेण बाघो युक्त इति भावः । दार्टान्तिके वैषम्यमाह -इह विति ॥ ५४ ॥
परोक्षबाध्यत्वयोग्यायोग्यप्रत्यक्षविभागः.
1 सूर्यादिपरि-पा.
2 रिक्तस्येति-ग.
3 शानबो-ग,