SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 15 परव्यूहादिरूपपञ्चकस्यापि पूर्णषाड्गुण्यवत्त्वम् 299 20 साधुत्राणादिहेतोस्तदुचितसमये विग्रहांशैः स्वकीयैः स्वेच्छातस्सत्यरूपो विभुरवतरति स्वान् गुणौघाननुज्झन् । 300 व्यूहे संकर्षणादौ गुणनियतिरभिव्यक्तिवैषम्यमात्राद्धासाद्यभावात् हि भवति सदा पूर्णषाड्गुण्यशाली ।। ६९ ।। व्यूहेषु विशेषाभिमानादि विरोधपरिहारः शास्त्रादीनां प्रवृत्तिः प्रतितनु नियता स्याद्धि संकर्षणादौ 1302 जीवादौ या विभज्याभिमतिरिह लयोत्पत्तिरक्षाविधिश्च । तत्तद्विद्याविशेषप्रतिनियतगुणन्यायतस्तौ तु यौ 303 सर्वस्यैकोऽभिमन्ता स हि सकलजगद्वयापृनिष्वेककर्ता ॥ ७० ॥ व्यूहगणना वैषम्यनिर्वाहः 804 त्रिव्यूहः कापि देवः कचिदपि चतुर्व्यूह उक्तस्तदेवं व्याघातेऽन्योन्यबाधादुभयमिदमसत्कल्पनामात्रमस्तु । तन्नाद्ये व्यूहभेदे त्रियुगगुणतया चिन्तनीये परस्मा - युक्ताभेदाविवक्षा तदनुपगमने तत्त्व संख्यादिबाधः ।। ७१ ।। प्रादुर्भावादिप्रक्रियान्तरोपपत्तिः 306 मूर्तीनां मूलमूलिप्रभृतिषु बहुधा वैपरीत्यप्रतीते306 वर्णादौ बीजतादिव्यवहृतिवदियं वर्णना भावनार्था । मैवं कालादिभेदात्प्रशमितविहतौ कल्पितत्वं न कल्प्य नो चेद्ब्रह्माद्युदन्तेष्वपि विषमकथा भेदवैयाकुली स्यात् ॥ ७२ ॥ ईश्वरस्वरूपविषयसमष्टिव्यष्ट्रयादिवादनिरासः 307 ईशस्य व्यष्टिभेदानभिदघति मनोवाङ्मयादन् यदन्ये तत्र द्वेधा यदीष्टा विकृतिरविषया निर्विकारागमाः स्युः । 308
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy