SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 190 सव्याख्यसर्वार्थसिद्धि महिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः ___ कार्याणां यत्मरूपं किमपि गुणमयं कारणं कापिलोक्तं सर्वार्थसिद्धि. सिध्येत् । स्वरूपोपाधिकसत्यत्वविधौ च तस्य नीलादिवन्निष्प्रतियोगिकत्वान्न षष्ठी समन्वीयेत । अतो यथाभाप्यमिहार्थ. ॥ ४३॥ इत्यविद्याकल्पककार्यमिथ्यात्वानुपपत्तिभङ्गः, अत्र यदुपजीवनेन मिथ्याभूतस्य मिथ्याभूतमेवोपादानमिति कल्प्यने तमेव प्रकृतिविकृत्यैकरूप्यनियमं निरस्यति – कार्याणामिति । नविलक्षणत्वाधिकरणे हि सत्वरजस्तमोमयस्य जगतस्तादृशमेवोपादानं युक्तम् . न तु निर्गुणं ब्रह्मेति वदतस्सांख्यस्य द्वितीयेऽध्याये सूत्रकारैरुत्तरं दत्तं " दृश्यते तु" इति। कथंचित्सारूप्य ब्रह्मणोऽपि सिद्धम् ; सर्वथा सारूप्यं न ते प्रकृतेरपि स्यात् ; भेदाभेदाङ्गीकारेऽपि आनन्ददायिनी यथाभाष्यमिति । नियन्तृत्वं भाष्ये प्रतिपादितमित्यर्थः । ननु सत्य ज्ञानं ' 'तत्सत्य स आत्मा' त्रीणि रूपाणीत्येव सत्यं' ' मृत्तिकेत्येव सत्यम् ' इत्येवमादावपि तथा प्रसङ्ग इति चेत् । 'सत्यं ज्ञान' ' तत्सत्यम् ' इत्यादाविष्टापत्तेः । मृत्तिका' इत्यादौ तु योगार्थों बाधकबलात् परित्यज्यते यथा क्वचिन्मुख्यार्थत्याग इति ॥ ४३ ॥ अविद्याकल्पककार्यमिथ्यात्वान्यथानुपपत्तिभङ्गः. पूर्वसङ्गतिरवास्य सङ्गतिरित्याह-अत्रेति । भेदाभेदेति । 1 स्वरूपेऽधिक-पा. दो योगा-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy