________________
10
विश्वमिथ्यात्वसाधकदृश्यत्वानुमानभङ्गः '५ दृश्यत्वाद्विश्वमिथ्यावचसि विहतयोऽसिद्धयश्चात्र बह्वयः 19 पक्षादेस्सिद्धयासद्धयोर्न हि गतिरितरा नापि वादाङ्गमहिक् । 148 मर्यादा लोकसिद्धां विजहत इह ते नापरा सा प्रसिध्ये1989 निमर्यादाक्तिमात्राज्जगदपलपतः किं न सत्यं ततस्तत् ॥ ४५ ॥ साध्ये सत्येतरत्वे कथित इह भवेत्स्वस्य हि स्वान्यभावो 200 नान्यत्सत्य तु दृष्टं तदवधिकभिदासाधने चेष्टसिद्धिः । 201 सत्यत्वं चेन्निषेध्यं प्रसजति दहनेऽप्युष्णतायां निषेधः साध्यं त्वक्षाद्यबाध्यं यदि किमपि पर तेन न व्याप्तिसिद्धिः ॥ ४६॥ 204 स्वात्यन्ताभावदेशे विदितमिति यदि स्थाप्यमिष्टं क्वचित्त205 त्तत्रैवेति त्वशक्यं क्वचिदपि न तथा ह्यस्ति सिद्धान्तसिद्धिः । 207 बाधश्चास्मिन्नुपाधिस्समधिकदशादेशकालाधुपाघौ । 208 नासौ साध्योऽत्र11 मानं निखिलमपि यतस्तद्विघानैकतानम् ।।४७।। 212 तुच्छत्वं ते न हष्टिं सदसदितरता व्याहतत्वादिदुःस्था214 सिद्धा चासौ परेषां 216 भवदनभिमतोऽन्यात्मना वेद्यतादिः । 228 विश्वं हीदं मृषा नस्तदितरवपुषा त्वन्मतारोपितैश्च म्यादेवं दूरतम्ते ध्रुवमपसरतोऽप्युक्तदोषानुषङ्गः ॥ ४८ ॥ 21 साध्यं मिथ्या न वा ते द्वितयमनुचितं निष्फलत्वादिदोषादाद्यं हीप्टं ममापि प्रसजति भजतस्सत्यभेदः परस्मिन् । पक्षीकारेऽस्य 218 बाधादिकमतिचरणं तबहिष्कारपक्षे 219 तच्चेद्ब्रह्मस्वरूपं भुवनमभिहितं हन्त सब्रह्मकं स्यात् ।। ४९ ॥ इष्टं ब्रह्मापि दृश्यं तव च कथयतस्तस्य जिज्ञास्यतादीन् 220 मिथ्या चद्दश्यताऽस्मिन्ननु विमतिपदेऽप्येवमेषा त्वयेष्टा । 222 लिङ्गं जाड्यादिकं चेत्तदपि मम मते यंशतस्यादसिद्धं 228 मिथ्यालिङ्गैश्च सिध्यत्किमपि यदि भवेद्भाष्पधूमोऽमिलिङ्गम् ।। ५० ।।