________________
सरः ३] भावरूपाज्ञानसाधकपञ्चपादिकाविवरणोक्तानुमानप्रयोगप्रदर्शनम्
153
तत्त्वमुक्ताकलापः मुग्धोऽस्मीत्यादिसाक्षात्कृतिरपि नियतं तत्प्र. तिद्वन्द्विगर्भा ।। ३६ ॥
स्वाजन्मान्यस्वदेश्यस्वविषयवृतिकृत्स्वव्यपोह्यार्थपूर्वा
सर्वार्थसिद्धिः संबन्ध्यपेक्षानियमे हि प्रतिबन्धवतारः, स्वरूपेण तु मुग्धोऽस्मि मूढोऽस्मीत्यज्ञानं साक्षिणा प्रकाश्यते ; अतो न विरोध इति ; तत्राहमुग्ध इति । अयं भाव.-मोहादिशब्दाः खल्वत्र बुद्धयभावरूढास्सविषयप्रतियोग्यवच्छिन्नमेव स्वार्थमुपस्थापयन्ति, प्रलयादिशब्दवत् , नञ्प्रयोगाभावमात्रान्नरपेक्ष्याभिमान इति ॥३६॥
इति भावरूपाज्ञानप्रत्यक्षभङ्ग'.
1 अत्र पञ्चपादिकाविवरणोक्तमनुमानमनुभाषते-स्वाजन्मेति । विप्रतिपन्नं मानज्ञानं स्वप्रागभावव्यतिरिक्तस्वदेशगतस्वविषयावरणस्व
आनन्ददायिनी ननु मुग्धोस्मीत्यत्र प्रतियोग्यादिनरपेक्ष्यव्यवहारात् कथं तदन्तर्भाव इत्यत्राह-अयं भाव इति ।
भावरूपाज्ञानप्रत्यक्षभङ्गः.
नन्वस्त्वनुमान प्रमाणमित्याक्षेपसङ्गत्याऽऽह-अत्र पञ्चेति । विप्रतिपन्नमिति पक्षनिर्देशः। स्वप्रागभावेति । स्वस्य प्रमाणज्ञानस्य
1 अथ पञ्च-पा.