SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 4 शास्त्रेभ्यस्तत्प्रसिद्धौ सह परिपठनाद्विश्वकर्ताऽपि सिध्येद्धर्मानुष्ठापनार्थं तदनुमितिरतो नैव शक्या कदाचित् ॥ १५ ॥ 73 ईश्वरानुमानभङ्ग साध्यं सपक्षे 74 नियतमवगतं स्याद्धि पक्षेऽपि तादृक ॰ तस्मात्कर्मादियुक्तः प्रसजति विमते कार्यताद्यैस्तु कर्ता । एतत्तत्सिद्ध्यसिद्धयोर्न घटत इति न क्ष्मादिपक्षे सपक्षव्याप्ताकारप्रसङ्गात्तदनुपगमने न क्वचित्स्यात्प्रसङ्गः ।। १६ ।। " यत्कार्यस्योपयुक्त तदिह भवतु नः किं परेणेति चेन्न ज्ञानादेरुद्भवे तद्विषयनियमनेऽप्यर्थनादिन्द्रियादेः । 78 नित्यं ज्ञान विभोस्तन्न नियतविषयं तेन नान्यार्थेन चे - नानित्यस्यैव दृष्टस्तव कथमज संयोगभङ्गोऽन्यथा स्यात् ॥ १७ ॥ 80 किं वा वीच्छे गृहीते विषयनियतये ते हि यत्नोऽत्र नेच्छेत् "1 निर्हेतुस्तत्प्रमेष्टा भवतु विषयवानेष तद्वत्स्वतस्ते । 62 प्रोक्त यत्ने स्वभावाद्विषयवति सधीः स्यादितीर्द क दृष्टं * यद्वा वस्तिं हि नित्य न तु जनयति ते सा कथं तन्नियन्त्री ॥ १८ ॥ ॐ निःश्वासादिप्रयत्नक्रम इह भवतां जीव एवास्त्वदृष्टै - ॐ र्यद्वा तैरेव सर्वं घटत इति भवेत्तत्कृता सिद्धसाध्यम् । क्लृप्तावन्यम्य कर्तृद्वयमुपनमति त्वत्सपक्षे तथा स्यात् 1 पक्षेऽपीत्यव्यवस्था यदि विफलतया त्यक्तिराद्येऽपि सा स्यात् ॥ १९ ॥ साध्यो हेत्वादिवेदी मत इह कलया सर्वथा वा तवासौ पूर्वत्रेशो न सिध्येन्न ” कथमपि भवेद्व्याप्तिसिद्धिः परत्र । पक्षस्पर्शाद्विशेषान्न खलु समधिकं पक्षधर्मत्वभ्यं 93 76 १॰ कल्प्योऽन्यस्ते " विशेषस्सुकृतविषमता जीवशक्तिस्तु सिद्धा ॥ २० ॥ 96
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy