SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ XV विषयः पुटसंख्या 109 गागोदक-पञ्चगव्यादिवत्स्वरूपत एव पावनस्य निरपे- 326-327 क्षस्य चेश्वरस्य प्रसादादिमत्त्वं नास्तीति मतस्या नुवादपुरस्सरं निराकरणम्.. 110 ईश्वरस्वरूपादिनिरूपणस्य प्रयोजनाभिधानेन नायक- 327-329 सरोपसंहरणम्. एवमयमत्र यथामति प्रतिपाद्यार्थस्समग्राहि, इतोऽपि किञ्चिद्विस्तरेण प्रतिपत्रं शिरसि प्रतिपाद्यविषया निर्दिष्टा द्रष्टव्याः । गच्छतः स्खलनं वापि भवत्येव प्रमादतः । गुणैकग्राहिणस्तश्च सहन्तामिह सूरय ॥ इत्यभ्यर्थयते सहृदयविद्वद्वशंवदः तिरु. तिरु. श्रीनिवासगोपालाचार्य: महीशूरराजकीयप्राच्यविद्यासंशोधनसंस्था विश्रान्तप्रधानपण्डितः
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy