SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सरः ३] उदयनोक्तेश्वरसाधकानुमाननिरासः 71 सर्वार्थसिद्धिः प्रमायाः परत्तन्त्रत्वात् सर्गप्रलयसंभवात् । तदन्यस्मिन्ननाश्वासान्न विधातुरसंभवः ।। इति, तत्राद्यो हेतुर्बुद्धिसरे दूषयिष्यते । द्वितीयस्त्विदानी दूषितः । तृतीयोस्तु विमतः । संभवन्ति हि सर्गादिकाले प्राचीनसुकृत. सञ्चयविपाकवै [जात्या] विध्यात् प्रतिबुद्धवेदराशयो देवा महर्षयश्च । ते युष्माभिरपि वेदवक्तुराप्तिख्यापनाय तदुपदेशग्रहणप्रवचनाद्यर्थं च स्वीकृताः । ऋषित्वमपि सुप्तप्रबुद्धन्यायेन सुकृतवशात् प्रागधीतप्र. आनन्ददायिनी वेत्यर्थः-द्वितीयस्त्विति । सर्गप्रलयसम्भव इत्येतदित्यर्थः । तृतीयस्त्विति । योगिषु विश्वासासम्भवाद्विश्वसनीयस्तदन्यः सिध्यती'त्यपि वक्तव्यं, तन्नोपपद्यत इत्यर्थः । विमत:-असिद्धः । विमतिमेवोपपादयति-संभवन्तीति। तेष्वाश्वासाभावे बाधकमभिप्रेत्याहयुष्माभिरपीति। अन्यथेश्वरस्याप्तत्वमेव न सिध्येत्, तद्वचनानामप्रामाण्यशङ्कायासात् तदुपदेशग्रहणे चाश्वासाभावादन्यथाऽपि ग्रहणशङ्का स्यात् । तदुपदिष्टं विस्मृत्य तत्प्रच्छादनाय तूपदिष्टादन्यदुपदिशतीति च शङ्का स्यादिति भावः । आदिशब्देन ग्रहणधारणादिसंभवेऽपि विप्रलिप्सयाऽन्यदेवोपदिशतीति शङ्कादि गृह्यते । ननु यदि कश्चिदृषिराप्तो वेदमुपदिशेत् , स त्वादिकर्तेश्वर एव स्यादित्यत आहऋषित्वमपीति । पूर्वजन्मन्यधीतिसापेक्षतया परतन्त्रत्वान्नेश्वरत्वं योगिष्वविश्वासस-ग. 3 श्वस्तस्तदन्य -ग 4 ति 1 णधारणप्र-पा. वक्त-ग. 5य तदुपदि-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy