SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सरः ३] नमस्कार बाहुल्य श्रवर्णस्यान्यार्थत्वाद्विष्णोरेव परत्वाकर्मवश्यत्वे 53 तत्त्वमुक्ताकलापः धर्माणां स्थापनार्थ स्वयमपि भजते शासिता शासनं स्वं सर्वार्थसिद्धिः डूमा वहुप्रदेशपाठादिकमतिशयितापदानं च । अतो नैतैरेकः परः स्यात्, सर्वेषां च सर्वस्मात्परत्वं व्याघातदुःस्थमिति भावः ॥ ९ ॥ नन्ववतारेषु भगवतश्शास्त्रार्थानुष्ठानं तत्फलभोगश्च श्रुतिस्मृतिषु बहुधा दृश्यते । अतस्तस्यापि कर्मवश्यत्वं स्यादित्यत्राह - धर्माणा - मिति । तदेतत् " न मे पार्थास्ति कर्तव्यम् " " धर्मसंस्थापनार्थाय 97 आनन्ददायिनी अपदानादिकं च चण्डीन्द्रादेर्दृश्यत इति भावः । ननु देवतानामप्यस्ति चेत् किं कुर्मः ; कर्मवश्यत्वस्य हि यथाप्रमाणमभ्युपगन्तव्यत्वादित्यत्राहअत इति । सर्वेषां चेति । सर्वेषां परत्वे स्वव्यतिरिक्तपरत्वस्य परस्परविरुद्धत्वात् व्याहतार्थकतया प्रामाण्यं न स्यादिति भावः ॥ ९ ॥ 1 ननु भगवतः परत्वस्य कर्मवश्यत्वेन विरुद्धत्वात्तदन्यस्य परत्वं बलाद्वक्तव्यम् ; तत्र बाधकाश्च कथंचित् परिहार्या इत्याक्षेपसङ्गत्याऽऽहनन्विति । 'विष्णुर्वा अकामयत' इत्यादिश्रुतिः । ' अश्वमेध - शतैरिष्ट्रा' इत्यादिस्मृतिः । तदेतदिति । कर्मवश्यत्वं हि न साक्षाच्छयते । अपि तु कर्मानुष्ठानजन्मादिभिः कल्प्यते । तत्रानुष्ठानेन कल्पयितुं न शक्यते, तदनुष्ठानप्रतिपादनप्रकरण एव शास्त्रवश्यत्वाभावोक्तया कर्मवश्यत्वाभावावगमात् तदनुष्ठा'नस्यान्यहेतुकत्वादिति भावः । 2 तदन्यस्यैव पर- ग. 3 नस्य निर्हेतुक. 1 दित्यत आह-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy