SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सरः ३] ब्रह्मणोऽवाच्यत्वावेद्यत्वसाधकानुमानस्य दूषणम् तत्त्वमुक्ताकलापः विहतिर्धर्मिसाध्यादिशब्दैः ॥ ३ ॥ 27 सर्वार्थसिद्धिः निराश्रयसाध्योक्तिश्च । एवं साध्यपदमपि धर्मिपदसमानाधिकरणं न वा । पूर्वत्र स्वस्य धर्मिणं ब्रूते, स्वव्यापारावरुद्धं च ब्रूत इति चित्रमेतत् । उत्तरत्रानन्वयः । हेतुपदे च स्वपक्षधर्मत्ववाचिनि प्रकृत्यंशो धर्मिविषयः । अन्यथा कथं प्रत्ययांशस्य तन्निष्ठभावाभिघायित्वम् ? अतो घर्म्युल्लेखनतद्भाववाचकं हेतुपदं न स्वप्रवृत्तिविरुद्धं आनन्ददायिनी 2 साधकत्वाभावादपार्थकं निग्रहस्थानामित्यर्थः । अर्थान्तरं चेत्याह-निराश्रयेति । चित्रमेतदिति । अवाच्यमवेद्यमिति साध्यपदं 'स्वव्यापारेणैव वाच्यत्ववेद्यत्वरूपेण विरुद्धमवाच्यत्वमवेद्यत्वं च प्रतिपादयितुं न शक्नोतीति स्वस्य स्वेन विरोधित्वमिति चित्रमित्यर्थः । अनन्वय इति । अनर्थको नाम निग्रह इत्यर्थः । हेतुपदे त्वसपक्षधर्मवाचिनीति | सपक्षो न भवतीत्यसपक्षः । पक्षधर्मवाचिनि हेतुपद इत्यर्थः । असपक्षधर्मवाचीति क्वचित्पाठः । तदा प्रकृत्यंश इत्यनेन समानाधिकृत स्यासपक्षधर्मो हेतुस्तदवाचीत्यर्थः । केचित्तु हेतुपदे पक्षधर्मवाचिनीति पाठमाहुः । अन्यथेति । प्रत्ययाना प्रकृत्यर्था - न्वित'स्वार्थाभिघायित्वादिति भावः । ततः किमित्यत्राह - अत इति । तथा सति स्वव्यापाररूपवाच्यत्ववेद्यत्ववति धर्मिणि विषये प्रतिज्ञावाक्येन नान्वयं बोधयेत् । निग्रहे प्रवेशः । तथा वाच्यत्वादिमति ज्ञाते हेतुवाक्यप्रतिपन्नो हेतुस्तद्विरुद्धतया न तथाचानर्थके 3 स्य सपक्ष - ग. 4 स्वार्था 1 स्वव्यापारवाच्य - ग. 2 स्वस्यैव स्वेन - ग. न्वितत्वादि - ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy