SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 14 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे सर्वार्थसिद्धिः तत्सद्भावप्रवृत्त्योश्च स्वाधीनत्वव्यवस्थितेः || कारकान्तरवैधुर्ये किमपेक्ष्य स्वतन्त्रता । शरीरमप्यविष्ठेयं सहकार्येव कुर्वतः ॥ निरपेक्ष स्वतन्त्रस्य सहकारिमतस्सदा । अप्रवृत्तिः प्रवृत्तिर्वा नित्यं स्यादिति चेन्न तत् ।। तत्तदिच्छाविशेषेण तत्क्रमस्योपपत्तितः । इच्छासन्तत्यनादित्वान्न च मूलक्षयः कचित् ॥ आनन्ददायिनी 2 । यद्वादासीन इति निरीश्वरसेश्वरसांख्ययोः शङ्कां निराकरोतिसहकारिभिरितीत्याहुः । तत्र हेतुमाह -- तदिति । सहकारिणामपि प्रकृत्यादीनामीश्वराधीनत्वेन स्वातन्त्र्यस्यैवोपबृंहणात् । किं च स्वातन्त्रयादेव सहकारिसापेक्षत्वं; अन्यथा नियाम्याभावे नियामकत्वायोगादित्याह - कारकान्तरेति । किंचिल्लोके स्वातन्त्र्यं निरपेक्ष न दृष्टमिति तादृशशङ्काया बीजमपि नास्तीत्याह -- शरीरमपीति । निरपेक्षस्य स्वातन्त्र्याङ्गीकारे बाघकमाशङ्कते -- निरपेक्षेति । सामग्रयाः पूर्णत्वात् कार्यविलम्बायोगादिति भावः । स्वसङ्कल्पाधीन सहकारिसम्पत्तिर्न सर्वदा तत्क्रमाच्च कार्यक्रम इति परिहरति न तदिति । ननु संकल्प इच्छा, सा च न सर्वदेति कथं स क्रम इत्यत आहतत्तदिच्छेति । ननु तथा सति प्राथमिकेच्छा नेच्छाधीना, साच सर्वदाऽस्तीति तन्मूलकेच्छाऽपि सर्वदेति न परंपरेत्यत्राह - अनादित्वा 1 किंचास्वा ?-ग. [नायक 2 न दृष्टमित्याह-- ग. ३ तिस्सर्वदा - ख. -
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy