SearchBrowseAboutContactDonate
Page Preview
Page 957
Loading...
Download File
Download File
Page Text
________________ तस्वचिन्तामणै यदुवं तदप्यसिद्धं तस्य दोषत्वानभ्युपगमात् अन्यथा हेत्वाभासान्दरतापत्तिः। अथ हेतुतः साध्यसिद्धिसम्भावनायां व्यभिचारासिद्धेः बाधेन हेतोरसाधकत्वे सिद्धे व्यभिचारसिद्धि 'माधनवति' माधमवत्तया ज्ञायमाने, ‘माध्याभावानुमितौ' माध्याभावस्थानुमितेरावश्यकले, 'अनेकान्तिकलमेव' व्यभिचारज्ञानमेव, तथाच व्यभिचारज्ञानसामग्रौतयैवास्थ प्रतिबन्धकता न तु बाधत्वेनेति भाव इत्याः । तदसत् व्यभिचारज्ञानस्थ नुमितिप्रतिबन्धकत्वमतेऽपि तत्मामय्याअनुमितिप्रतिबन्धकत्वानभ्युपगमात्, न हि प्रतिबन्धकसामग्री अवश्यं प्रतिबन्धिकेति नियमः । केचित्तु 'अनेकान्तिकत्वमेवेति, तथाच व्यभिचारज्ञानमेव कार्यसहवर्तितया प्रतिबन्धकमस्त किं निरुक्तबाधस्य पृथक् प्रतिबन्धकवेनेति भाव इत्याः । पूर्वमते दृष्टान्तामिद्धिमपि आह, 'पक्ष इति, 'तस्व' पचे माथाभावग्रहस्य, 'अन्यथा' पक्षे साध्याभावयहस्यापि प्रतिबन्धकत्वे, 'हेलाभासामरतेति साध्याभाववत्यक्षस्थातिरिक्त हेत्वाभामतापत्तेरित्यर्थः, माध्याभावव्याप्यवत्पक्षस्यैव तन्मते बाधतया बाधे तदनन्त - ‘वादिति भावः । 'हेतुतः माध्यसिद्धिसम्भावनायामिति हेतोः साध्यसिद्धिखरूपयोग्यत्वसन्देहे सतीत्यर्थः, 'व्यभिचारासिद्धेरिति पाठः व्यभिचार
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy