SearchBrowseAboutContactDonate
Page Preview
Page 944
Loading...
Download File
Download File
Page Text
________________ बाधपबपक्षः। ऽनुमानामिति । व्याप्तस्य पक्षधर्माताजानादनुमित्युत्पादेन संशयनिहतो, अन्यथा विशेषदर्शनस्य संशयविरोधिता भज्येत । न च पधे साध्याभाव प्रतीत्य स्थले पचौयव्यभिचारसंशयस्यापि प्रतिबन्धकवादिदममङ्गतं. तथापि प्राचीनमताभ्युपगमवादेन इदमभिहितं। ___ भट्टाचार्यास्तु ‘पचे माध्यसन्देह' हेतुमति पचे माध्यमन्देहः पचौयव्यभिचारसंशय इति यावत्, 'अनुमानाज मति शब्दादिना व्याप्तिनिश्चयेऽनुमित्यनुकूलः,(९) तथाच पक्षीयव्यभिचारसंशयसत्त्वेऽपि या शब्दादिना व्यभिचारनिश्चयस्तत्रैव नानुमानोच्छेदः,(२) व्याप्तिनिश्चयासचे तु तस्मात्तदुच्छेद इष्ट एवेति भावः इत्याहुः । ननु परामर्थपूर्व माध्यसन्देहासम्भवात् कथं माध्यसन्देहोऽनुमित्यमित्यत बाह, व्याप्तस्येति, 'अनुमित्युत्पादेन' अनुमित्युत्पादेन च,(२) तथाच परामर्श-तजन्यानुमित्योरेव संशयप्रतिबन्धकत्वं न तु परामर्शसामयपि कार्यसहवर्तितया माध्यमन्देहप्रतिबन्धिकेति भावः । ननु तथापि साध्यसन्देहसत्त्वे कथं परामर्शोत्पाद इत्यतप्राइ, 'अन्यथेति ग्राह्यसंभवस्य परामर्शप्रतिबन्धकवे चेत्यर्थः, 'संभयविरोधिता' मंगयोत्तरं मंशयानुत्पादप्रयोजकता। (१) अनुमित्यप्रतिकूल इति ख, ग । (२) नानुमानमात्रोच्छेद इति ग०। (३) चकारपूरणेन व्याप्तस्य पक्षधमताज्ञानस्येव अनुमित्युत्पादस्यापि संशयनिवर्तकत्वं सूचित।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy