SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ संत्वचिन्तामो व्यभिचारिव्यभिचारिसाध्यसामानाधिकरण्यमनौपाधिकत्वं व्याप्तिःसाध्यव्यापक-साधनाव्यापकश्च धर्मान्तरं न तु तहिरहः अपि तु तबियतः। न चैवमुपजौष्यत्वेन उपाधिहेत्वाभासान्तरम, उपजीव्यत्वेऽपि स्वतोदूषकत्वेन तदर्थं परमुखवीक्षकत्वात्, न हि साध्यव्यापकाव्याप्यत्वमनुमितिविरोधि, किन्तु व्यभिचारोनयनेन स्वव्यतिरेकेण सत्प्रतिपक्षतया वा, तदाह उपाधाववश्यं व्यभिचार उपाधेरेव व्यभिचारशति, अप्रयोजकान्यथासिद्धौ च सोपाधी नासिद्धौ। मन्येवं तद्विरहरूपत्वेनोपार्व्यािप्यत्वासिद्धिः स्यादत बाह, माध्येति, 'उपजीव्यत्वेन' व्याप्तिज्ञानाभावोपजीव्यत्वेन, हेवाभासान्तरं स्थादिति शेषः। 'तदर्थ' व्याप्तिज्ञानप्रतिबन्धार्थ, 'अनुमितिविरोधि' साक्षादनुमिति-तत्कारणयो विरोधि, 'सत्प्रतिपक्षतया' साक्षात्माध्याभावोबायकतथा। ननु माध्यव्यापकाव्याप्यत्वस्य खतोऽदूषकत्वे माध्ययापकाभाववक्तित्वरूपमप्रयोजकत्वं माध्यव्यापकविरहाव्यापकाभावकवरूपमन्यथामिद्धत्वञ्च कुतोऽसिद्धिः तयोरेव साध्यव्यापकाव्याप्यत्वरूपत्वादित्यत पाह, 'अप्रयोजकान्यथासिद्धौ चेति प्रथमादिवचनं, (१) खं हेतुः व्यभिचारि येषां ते खव्यभिचारिणः, यावन्तः खव्यभिचारिणः यावत्खण्यभिचारिणः, तेषां व्यभिचारि यावत्खथमिचारिव्यभिचारि, तादृशं यत्साध्यं तत्मामानाधिकरण्यमित्यर्थः, हेतो. यावतो व्यभिचारित्वं तावतां व्यभिचारि यत्साध्यं तत्मामामाधिकरण्यं याप्तिरिति पषितार्थः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy