SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ पसिद्धिविद्वान्तः । लापत्तिरिति वाच्च। विनिगमकाभावेनाश्रयासिद्धि-याप्यामिधुभयरूपत्वस्य संचेष्टत्वात् । मा चं व्याप्यवासिद्धिविविधा माध्यविशेषणसिद्धिः माधनविशेषणामिद्धिः व्याप्तिदिरहरूपा च, माध्यताव छेदकप्रकारकमाध्यमहविरोधितावच्छेदकरूपं साध्यविशेषणामितिः, विरोधितावच्छेदकत्वादिकमाश्रयामिद्धिलक्षणवदवसेयं, तादृशं रूपच माध्यतावच्छेदकाभाववत्माध्यं, तादृशाभावयाप्यवत्माध्यं, माध्यतावछेदकवदन्योन्याभाववत्माध्यं, तादृशान्योन्याभावव्याप्यवत्माध्य, माध्यनावच्छेदकतावच्छेदकाभाववत्माध्यतावच्छेदकं, तादृशाभावव्याप्यवमाध्यतावच्छेदक, माध्यतावच्छेदकतावच्छेदकवदन्योन्याभाववत्माध्यतावच्छेदक, तादृशान्योन्याभावव्याप्यवत्माध्यतावच्छेदकमित्यादि, भिन्नप्रकारकज्ञानस्यापि प्रतिबन्धकलनये माध्ये माध्यतावच्छेदकाभावः, साध्ये तादृशाभावव्याप्यः, माध्ये साध्यतावच्छेदकवदन्योन्याभावः, माध्ये तादृशान्योन्याभावव्यायः, माध्यतावच्छेदके माध्यतावच्छेदकतावच्छेदकाभावः, माध्यतावच्छेद के तादृशाभावव्याप्यः, माध्यतावच्छेदके माध्यतावच्छेदकतावच्छेदकवदन्योन्याभावः, माध्यतावच्छेदके तादृशान्योन्याभावव्याप्य इत्यादिकं बोध्यं, एतदमीणदाहरणञ्च पर्वतः काञ्चनमयवद्धिमान् धूमादित्यादि। माधमतावच्छेदकप्रकारकमाधनग्रहविरोधितावच्छेदकरूपं साधनविभेषणमिद्धिः, विरोधितावच्छेदकत्वादिकमाश्रयासिद्धिलक्षणवदवसेयं, तादृशच्च रूपं साधनतावच्छेदकाभाववत्माधनादिकमेवेत्युतप्राय, एतदमौर्णदाहरणञ्च पर्वतो वकिमान् काञ्चनमयधूमादित्यादि। माध्यविशेषणमिद्धि-साधनविशेषणमिद्धि-स्वरूपामियाश्रयासिद्धि
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy