SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणौ । दर्शनस्येवेति, तन्त्र, अद्यापि व्याप्ति-पक्षधर्मताविरहएवासिविः पर्यवस्यति तच चोक्तमेवान्यतरत्वञ्च न लक्षणं व्यर्थविशेषणत्वात् हेत्वाभासान्तरवहिष्कृतस्य व्याप्ति-पक्षधर्मातानिश्चयविरोधिनेा रूपस्य विवक्षितत्वात् तच्चाश्रयासियादिकमेवेति। इति श्रीमहङ्गेभोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्य-दितीयखण्डे असिद्धिपूर्वपक्षः ॥०॥ निवयं विनैवेत्यर्थः, व्याप्तिविरहव्याप्यत्वेनेत्युपलक्षणं व्यभिचारववादिनेत्यपि बोध्यं । नन्वेवं व्याप्ति-पक्षधर्मताविरहत्वमेवामिद्धिखक्षणं पर्यावसितं तच दूषितमेवेत्यत आह, 'अत्रापौति अस्मिन्मतेपौत्यर्थः, 'उक्रमिति अननुगमरूपं दूषणमिति शेषः। नन्वन्यतरवेनानुगमोऽस्वित्यत श्राह, 'अन्यतरत्वञ्चेति, 'व्यर्थति असाधकसानुमानेऽन्यतरत्वरूपय विशेषणस्थ व्यर्थत्वादित्यर्थः, प्रत्येकं व्याप्तिखाद्यवछिनप्रतियोगिताकाभानवेनैव गमकत्वसम्भवादिति भावः । मनु विशिष्टाभाव एव सामान्यलक्षणघटको न तु व्याप्यादिप्रत्येकाभावः तथाच विशिष्टाभावस्यैवामिद्धित्वेन व्याप्यादिप्रत्येकाभावस्थातथालाबामनुगम इत्यत आह, 'हेत्वाभामान्तरेति, 'वहिष्कतस्य' भिलस्य, 'विवक्षितत्वात् अत्र शास्त्रेऽमिद्धित्वेन विवक्षितत्वात्, 'पाश्रधामियादिकमेवेति न तु विशिष्टाभाव इत्यर्थः, 'त्रादिपदायायादिप्रत्येकाभावपरिग्रहः । इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमामाख्यदितीयखण्डरहस्ये अमिद्धिपूर्वपक्षरहस्यम् ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy