SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणे र पक्षैक्यमपि तन्त्र, विरोधस्यैव दूषकत्वेऽधिकस्य व्यर्थत्वादिति ॥ इति श्रीगङ्गेधोपाध्यायविरचिते तवचिन्तामणौ अनुमानाख्यहितीयखण्डे सत्यतिपक्षसिद्धान्तः ॥ भिधेयत्वभेदवदित्यर्थः । ननक्तहेतुदयमपि पटत्वाद्यभावे व्यभिचा रौत्यत आह, “विशेषेति उनहेलोळभिचाराग्रहदशायामित्यर्थः, ‘पवैक्यं' एकधर्मिकत्वं, 'तन्त्र' प्रतिपक्षताव्यापकमित्यर्थः,१) घटोऽभिधेयत्वव्यापकाभाववान् इत्येवं व्यतिरेकपरामर्शन पचक्यस्य सम्भवाचेत्यपि द्रष्टव्यं। .' इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्य-द्वितीयखण्डरहस्ये सत्प्रतिपक्षसिद्धान्तर हस्यं ॥ (२) प्रतिपक्षतायां तवं व्यापकमित्वर्थ इति क., ग. ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy