SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामो साक्षात्साध्याभावव्याप्यत्वात् साध्यव्यापकाभावव्याप्यबात् साधाव्यापकविरुहोपलम्भात् यथा धूमवानयं योग्यधूमवत्तया अनुपलभ्यमानत्वात् । निरमिकत्वात् जलाशयत्वात्। न च सर्वच साध्यव्यापकविरुद्धोपलम्भ -- ------------ ... - -- -...- - जयं तदाह, 'साक्षात्माध्याभावेति साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्याभावेत्यर्थः, 'माध्यव्यापकाभावव्याप्यत्वादिति व्याप्यपदस्य स्वरूपार्थकतया माध्यव्यापकाभाववादित्यर्थः, साध्यव्यापकाभावत्वञ्च माधव्यापकतावच्छेदकरूपावच्छित्रप्रतियोगिताकाभावत्वं, ‘साध्यव्यापकविरुद्धोपसम्भादिति उपलम्भपदस्थाभेदपरतया माध्यव्यापकविरुद्धवादित्यर्थः, माध्यव्यापकविरुद्धवच्च माध्यव्यापकतावच्छेदकरूपावच्छिवप्रतियोगिताकाभावव्याप्यत्वं, हेतभेदेन चयाणामुदाहरणं क्रमेणाह, 'यथेति, धमवानयमिति, 'अयं धूमवत्त्वेनानुपलभ्यमानोदेशः, 'योग्यधूमेति ‘योग्यः' बाधितः, तथाच धूमवत्त्वेमानुपलभ्धमानोऽयं देशः धूमवान् धूमवत्ताप्रमित्यविषयत्वात् इति वादिना प्रयुक्त माध्याभावव्याप्यत्वेन माध्यविरुद्धत्वमुत्रौयते, अर्थ देशोधूमवान् निरनिकवादिति परेण प्रयुक्त माध्यव्यापकाभावत्वेन माध्यविरुद्धृत्वमुबीयते, अयं देशोधूमवान् जलाशयत्वात् इति वादिना प्रयुक्त माध्यव्यापकवयादिविरुद्धत्वेन माध्यविरुद्धत्वमुत्रीयते इत्यर्थः, स्वरूपासिलवारणाय प्रथमहेतौ प्रमावप्रवेशः, तत्सत्त्वे तस्यैव दोषस्यातिस्युटतया तदपहाय विरुद्धोनयनस्थानुचितलापत्तः, इदमुपलक्षणं गोत्ववान् अश्वत्वादित्यादावेकस्मिन्नपि हेतौ
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy