SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ ( 4 ) पथ विरुद्धसिद्धान्तः । उच्यते। साध्यव्यापकाभावप्रतियोगित्व विरुद्धत्वं । न च प्रतियोगिनोरम्बये भासमान एव तदभावयो अथ विरुङ्कमिडामरहस्यम् । 'माध्यव्यापकेति हेत्वभावस्य माध्यवषिष्टाभावाप्रतियोगिवरूपमाध्यव्यापकत्वज्ञान हेत्वभावाभावस्य हेतोः माध्यामामानाधिकरण्यजानपर्यवसन्नं तच्च हेतोः माध्यमामानाधिकरण्यजानं प्रत्येव प्रतिबन्धकमिति भावः । অন্য নামাবলল ঘষামালাথিয়ামাগলামি নল माध्यमामानाधिकरण्यग्रहो न विरुद्धः, न वा हेत्वभावस्य माध्यव्यापकत्वज्ञान हेत्वाभावाभावे साध्यासामानाधिकरण्यज्ञानरूपं विशेषणविशेष्यभावभेदादिति चेदेतदखरमेनैव ‘यवेत्यादेवक्ष्यमाणत्वादिति भट्टाचार्याः । स्वतन्त्रास्तु 'माध्यव्यापकत्यस्य मायव्यापकाभावप्रतियोगिहेतुमत्पक्षत्वं विरोधत्वमित्यर्थः । न चैवं सुरभिर्गोरश्वत्लादित्यादरविबद्धत्वापत्तिः, इष्टत्वात्, एतज्ज्ञानच माध्याभावमाधकव्यतिरेकपरामर्मतया अनुमितिं प्रत्येव साक्षात्प्रतिबन्धकं । न चैवं मत्प्रतिपक्षाभेदः, तत्र हेत्वन्तरं घटकमत्र तु प्रकृतहेतुरेव घटक इत्येव विशेपात्। न च तथाप्यसाधारणभेदः ग्रन्थकारनये समपक्षव्यावृत्त हेतुमत्पक्षस्यामाधारणतया माध्ययापकाभावप्रतियोगिहेतमपञ्च
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy