SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामो ज्दावनाशक्यत्वम, पावश्यकतद्विवेचने तदुद्भावनस्य शक्यत्वादिति हेतुइयोपन्यासे चाधिकं प्रथमेन हितोयस्य कृतकर्तव्यसाया दुष्टिवोजत्वात्। न च नौलधूमादित्यादौ विशिष्टकर्तव्यमन्येन केनापि कृतं, धूमववादित्यनेनैव कृतमिति चेत् । न। तथानुपन्यासात् अन्यथा नौलानन्वयापत्तेः। अपरे तु साध्यानवगतसहचारः साध्याभावसहपारी विरुषः अन्यथा पृथिव्यां मेयत्वेनेतरभेदानुमानं कर्तव्यमिति हेत्वभिधानप्रयोजकाकाङ्गाविषयमिद्धिरूपविशक्षणक व्यमित्यर्थः, 'तथानुपन्यासादिति धूमादितिभागेन प्रथमं धमज्ञानज्ञाप्यो वञ्जिरित्यश्चयबोधाजननादित्यर्थः, 'अन्यथा' धूमादिभागेन प्रथमं तादृशान्वयबोधजनने, 'नौलानन्वयेति धूमेन ममं नौखानचयापत्तेरित्यर्थः, धूमपदस्य जनितान्चयबोधजनकत्वेन निराकाजत्वादिति भावः । केचित्तु(१) 'तथानुपन्यामादिति, केवलधूमहेतुत्वस्य प्रतिज्ञावाक्वार्थान्वये तत्तात्पर्येणैव नौलधूमवत्त्वस्थानुपन्यामादित्यर्थः, 'अन्यघेति तत्तापयेणैव तस्योपन्यास इत्यर्थः इत्याहुः । ___ 'माध्यानवगतेति माध्यमहरितत्वेनानिचितत्वे मति मायाभावसाचरित इत्यर्थः, 'अन्यथा' साध्याभावयाप्यस्यैव विरुद्धत्वे, (१) बन्ये विति गा।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy