SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ ३१ अनुसंहारिपूर्वपक्षः। साध्यप्रसिद्धौ तु साधारणमेव। न च पक्षान्यसाध्य वत्तदन्यत्तित्वं पक्षातिरिक्तसाध्याभाववत्तित्वं वा साधारणत्वं, व्यर्थविशेषणत्वात् । न च विरुद्धं विशेषणस्य व्यावय॑मित्युक्तं । नाप्यत्यन्ताभावप्रतियोगि कमेव लक्ष्यं तस्थापि भागासिद्धत्वेन(९) विरुद्धत्वेन वा अलक्ष्यत्वादिति भावः। क्षणिकवं यदि क्षणदयावृत्तिवे मति विनाशिवर) 'नदा माध्यविशेषणासिया(२) व्याप्यत्वासिद्धिः()। यदि च सर्लान्यत्वं तदा प्रतिज्ञावाक्यस्यापार्थकत्वं(५) सर्वः सर्वान्यइत्यन्वयबुद्धेरलोकत्वात् । यदि च क्षणद्वयात्तित्वमात्रं चणिकत्वं तच्च विभुम्वेव प्रसिद्धं पक्षे प्रतिज्ञया बोधनाहञ्च तदाह, ‘माध्यप्रसिद्धौ विति । उनहेतोः माधारण्यमसहमानः शकते, 'न चेति पचान्यस्मिन् वर्तते (१) सर्वत्वरूपपक्षतावच्छेदकमामानाधिकरण्येन परममहत्परिमाण वत्त्वरूपविभुत्वहेतारभावात् भागासिद्धिरिति भावः। (२) क्षणद्दयावत्तित्वस्य अत्तिगगनादौ सत्त्वात् गगनादेः क्षणिकाव वारणाय विनाशित्वरूपविशेष्यदलम् । (३) साध्यविशेषणासिया क्षणदयारत्तित्ववैशिष्ट्यरूपस्य साध्यविशे. घणस्यासियेत्यर्थः । (8) प्राचीनमते साध्यविशेषणासिद्धेः व्याप्यत्वासिद्धिमध्ये परिगणित वात् साध्यविशेषणासिद्धिरित्यनुक्का व्याप्यत्वासिद्धिरित्युक्तम् । (५) यादृशबोधत्वावच्छेदेन नियताहार्यत्वं तादृशबोधार्थप्रयुक्तवाक्यत्वं चमार्थकत्वमिति । 105
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy