SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ ERP तत्त्वचिन्तामो हेचाभासान्तरव्यवच्छेदक लक्षणान्तरेऽपि विशेषणं व्यर्थमिति । इति श्रीमहङ्गशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यदितीयखण्डे साधारणपूर्वपक्षः ॥॥ सत्यन्तभागस्य विरुद्धवारकस्य व्यर्थत्वादित्यर्थः, विरुद्धोऽप्येतद्विशेषएवेति पूर्वमभिधानादित्याशयः, यथाश्रुताभिप्रायेणाह, 'एकेति । 'एतेनेति विरुद्धवादिचतुष्टयान्यत्वे मति हेत्वाभासतावच्छेदकरूपवत्त्वमितिलक्षणे मत्यन्तभागस्य वैयर्थमित्यर्थः । इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्य-द्वितीयखण्डरहस्ये साधारणपूर्वपक्षरहस्यं ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy