SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामो दचापकतयान्येषामुपसंग्रहः कुतो न कृत इति वाच्यं । स्वतनोच्छस्य नियोग-पर्यनुयोगानईत्वात् । इति श्रीमहङ्गेशपाध्यायविरचिते तत्वचिन्तामणौ अनुमानास्यदितीयखण्डे सव्यभिचारसिद्धान्तः ॥०॥ व्याधयः, 'स्वरूपेति तथाच दूषकतावीजभेदेऽपि स्वरूपसदनुगतरूपेण विभजनानाधिक्यमित्याशयः,(२) ‘एवं' स्वरूपसदनुगमकत्वे, 'माध्याभावज्ञापकत्वेन' माध्यवत्ताग्रहप्रतिबन्धकवेन, यथाश्रुते च बाधासाहप्रसङ्गात्(२) 'अन्येषां' व्यभिचारादौनाम् ॥ इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमामाख्य-द्वितीयखण्डरहस्ये सव्यभिचार सिद्धान्तरहस्यं सम्पूर्णम् । (१) 'नियोग' एवं कुरा इत्यादिरूपः, 'पर्य्यनुयोगः' कथमेवं कृत मित्यादिरूपः। (२) नाधिक्यमित्यर्थः इति । (३) तयाच साध्याभाववत्यक्षरूपबाधस्य साध्याभावाज्ञापकत्वेऽपि साध्यवत्ताग्रहप्रतिबन्धकत्वेन सह इति भावः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy