SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ सञ्चभिचार साध्यवतः सपक्षत्वे विवक्षिते प्रसिद्धिः वृत्तिमताधर्मस्य साध्यवहिपक्षान्यतरत्तित्वनियमात् । केचित्तु सपक्षगतत्वदल-विपक्षव्यावृत्तत्वदलयोरसाधकतानुमाने व्यर्थत्वादित्यर्थः, इत्याहुः। तदसत्। अखण्डाभावस्य हेतुत्वान्। 'अनुपसंहार्येति पर्वतो धूमवान् वरित्यादौ साधारणेऽनुपसंहारितादशाय कापि माध्य-तदभावनिश्चयासत्त्वदमायामन्याप्तेरित्यर्थः, तदानौं माध्य-तदभाववत्तथा निश्चितस्याप्रमिया तड्याहत्तस्याप्रसिद्धेरिति भावः। मनु सपक्ष-विपच्यावृत्तेत्यत्र सपक्ष-विपक्षत्वं न साध्य तदभाववत्तथा निश्चितत्वं किन्तु पचातिरिक्रमाध्य-तदभाववत्वं, पक्षत्वञ्च मन्दिग्धलाध्यकत्वं, तथाच पर्वतो धूमवान् बहेरित्यादौ कापि साध्य तदभावनिश्चयासत्त्वदशायामपि नाप्रसिद्धिः । पदा माध्यवत्त्वमेव सपक्षवं, माध्याभाववत्त्वमेव विपञ्चत्वमित्यतभाह, 'पक्षातिरिक्तति, अस्य पूर्व 'किञ्चेति क्वचित् पाठः सचन सन्दर्भश्राद्धः, ‘प्रमेयत्वेनेति, अभेदे बताया, 'साधने' माध्यके, अयमेतदभिवः प्रमेयत्वादित्यभेदसाध्यकप्रमेयत्वरूपे साधारणे इत्यर्थः, 'अनुपसंहार्य चेति सर्वमनित्यं प्रमेयत्वादित्यादिसर्वपक्षक चेत्यर्थः, अनुपसंहार्यव्याप्तिमेव विवृणोति, ‘पचातिरिकेति, जगत एव माध्यसन्देशाकामालेम तदतिरिकाप्रसिद्धेरिति भावः। द्वितीयं दूषयति, 'माध्यवतः सपक्षव इति, तदभाववतश्च विपक्षत्व इति श्रेषः, 'अपमिद्धिरिति शब्दोऽनित्यः शब्दबादित्यादावसाधारपदमाया
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy