SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामो साध्यवन्माचहत्त्यन्यत्वे सति साध्याभाववन्माचहत्त्य कस्य विशेषणं, साधारण्यज्ञानञ्च न साक्षादनुमितिप्रतिबन्धक अपि तु अव्यभिचारांगे(१) व्याप्तिग्रहप्रतिबन्धकमेवेति मतेनेदं वक्षणमतो न तत्राव्याप्तिः, व्याप्त्वामिद्धिश्च माधारणन्तर्गतैव वक्ष्यमाणमिद्धिमामान्यलक्षणाक्रान्ततया प्रसिद्धवाविव व्यभिचारमामान्यलक्षणाक्रान्ततया व्यभिचारान्तर्गतत्वेऽपि बाधकाभावात् । न चैवमपि व्यभिचारादिविशिष्टस्य सव्यभिचारपदार्थत्वं न वृत्तं निरुक्तविभिष्टधर्मस्य व्यभिचारत्वे विरोधेऽतिव्याप्तिः तस्थापि व्यभिचारान्तर्गतत्वे विरुद्धत्वेन पृथविभागानुपपत्तेः, व्याप्यत्वामिद्धिच व्याप्यवामिद्धित्वेन न विभक्तः अपि तु आश्रयासिद्धिसाधारण सिद्धित्वेनैवेति वाच्यं । विरोधान्यत्वेन निरुतविशिष्टधर्मस्य विशेषणैयत्वात्, विरोधान्यवञ्च हेतु-माध्यमामानाधिकरण्ययहविरोधितानवच्छेदकत्वं, असाधारणत्वच्च माध्य-तदभावव्यापकौभताभावप्रतियोगी हेतु तस्तवाव्याप्तिः, माध्यवदवृत्तिले मति माध्याभाववदवृत्तित्वं असाधारणत्वमिति साम्प्रदायिकमते च माध्याभावसमानाधिकरणोहेतुरिति ज्ञानप्रतिबन्धकतानवच्छेद] मद्यत् हेतु-माध्यमामानाधिकरण्यग्रहविरोधितावच्छेदकं तदन्यत्वं विरोधान्यत्वं निर्वाच्यमिति न काप्यनुपपत्तिः, व्यभिचारादिज्ञानमण्यनुमितिप्रतिबन्धकमिति मतेनेदं लक्षणं नातोऽसम्भवः । अनुमितिपदं वा यथोक्तानुमितिकारणभूतज्ञानपरं, विरोधितापदेन च यदंगे तादृशानु(१) अव्यभिचरितत्वविशिवसाध्यसामानाधिकरण्यं व्याप्तिरिति भावः |
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy