SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ सथभिचार। CCO तद्वान् हेतुरनुपसंहारौ, उदाहरणन्तु समनित्यं प्रमेयत्वा मर्चमभिधेयं • प्रमेयत्वादित्यादि सर्वपक्षकानुमानमात्रमेव, एतनानश्चान्वय-व्यतिरेकोभयव्याप्तिग्रहप्रतिबन्धकमेवेति प्राश्वः । मिश्रास्तु स्वरूपसत्तथाविधसंशयविषयो यस्तत्तित्वज्ञानं सहचारसंशयसामग्रौतया सहचारांशे व्याप्तिनिश्चयप्रतिबन्धकं तदुत्तरं मामानाधिकरण्यसंशयोत्पत्तेः तस्य तत्मामग्रौत्वात् इत्याहुः । ___ नव्यास्तु हेतौ साध्याभावव्यापकाभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञानविरोधिहेत्वाभासोऽनुपसंहारी स च माध्याभावव्यापकौभूताभावाप्रतियोगी हेतुः साध्याभावाव्यापको हेवभावः प्रभावाप्रतियोगि माध्यं प्रभावाप्रतियोगौ हेतुश्चेत्यादि, उदाहरणच केवलान्वयिसाध्यकमात्र केवलान्वयिहेतुकमात्र व्यभिचारिमाचञ्चेति() पाहुरिति संक्षेपः। नवमाधारणानुपसंहारिणोः सव्यभिचारान्तर्भावस्तदा स्याद्यदि तत्रितयसाधारणमेकं लक्षणमभिधातुं शक्यते, न चैवं, इत्यभिप्रायेण शकते, 'तत्रेति, माध्य-तदभावेति अस्ति च माधारणस्य साध्यसमानाधिकरणत्वेन साध्यप्रसञ्जकत्वं माध्याभावसमानाधिकरणत्वेन च माध्याभावप्रसञ्जकत्वं, असाधारणस्य साध्याभावव्यतिरेकासहचारित्वेन साध्याभावप्रसञ्जकत्वं साध्यव्यतिरेकासहचारित्वेन (२) केवलान्वयिसाध्यकस्थले अभावाप्रतियोगिसाध्यस्य अनुपसंहारित्वं केवलान्वयिहेतुकस्थले अभावाप्रतियोगिहेतोः अनुपसंहारित्वं, व्यभिचारिमात्रस्थले साध्याभावव्यापकीभूताभावाप्रतियोगिहेतोः साध्याभावाव्यापकहेत्वभावस्य धनुपसंहारित्वमिति भावः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy