SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ पवयवः। तयोपयुज्यन्त इति नाधिक्यं, कण्टकोडारस्य च न सार्वविकत्वं समयविशेषोपयोगित्वादिति। '. इति श्रीमहङ्गशोपाध्यायविरचिते तत्वचिन्तामणौ अनुमानाख्य-दितीयखण्डे अवयवनिरूपणं । हेतुः तज्ज्ञाप्यत्वेनेत्यर्थः, तथाच वझिहत्वनाकाङ्गितः स्वव्यायादिविशिष्टधूमज्ञाप्यत्वात्तादृशज्ञाप्यतयोपस्थितत्वावेत्यादिक्रमेण वहित्वाधवच्छिवस्य सिद्धभाव इत्यर्थमेव बुद्धिस्थत्वेन माध्यस्य परामशकत्वं तथाशब्दस्थ नोचितमिति भावः । अथ मास्तु सिद्धत्वस्य वेभियानवगमः ततः किमत प्राइ, 'अन्यथेति तस्य निगमनस्य यादित्यर्थः। ननु माध्यसंशयप्रयोजनहत्वाकाङ्गादौनामपि अवयवत्वात् तेषामपि विभागोयुक्त इत्यवयवानां पञ्चताभिधानमसङ्गतमत श्राइ, 'संशयेति, ‘प्रयोजन' तत्त्वनिर्णयः, 'लक्षणेति, वाक्यत्वगर्भस्यावयनत्वस्य तचासत्त्वादिति भावः । 'उपयुज्यन्त इति प्रयोजनस्थापि खगोचरेछादारैव न्यायोपयोगित्वं, तत्त्ववुभुत्सवात्र प्रयोजनपदार्थः, 'कण्टकोद्धारस्येति को वद्धिमान् कुतो धूमान कथमस्य गमकत्वमित्यादिप्रश्नव्यचककिम्पदस्तोमस्येत्यर्थः । .. इति श्रीमथुरानाथतर्कवागौणविरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्य-द्वितीयखण्डरहस्ये अवयवरहस्यं । 96
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy