SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ पवयवः। माने चान्वयिनि तस्मात्तथेति सादृश्याभावात् बहनाच प्रक्रमे विशेष्यानन्वयात्, वादिवाक्ये च योग्यताबयेऽतिप्रसङ्गात् तस्मादित्यत्र तु विभक्त्यानन्धयादेव अन्ये तु 'मामान्येन' व्याप्यन्तर्निविष्टमामानाधिकरण्यघटकवेनेत्यर्थः, 'श्रत एव' व्याप्यन्तर्निविष्टमामानाधिकरण्यघटकतया पक्षस्योपस्थापनादेवेत्यर्थः, 'अभेदानुमाने चान्वयिनीति, विशेषणविशेष्यभावेनान्वयात् घटोद्रव्याभिन्नः द्रव्यत्वादित्यादिस्थलोपसंग्रहः "अन्वयिनीत्युपादानाच्च पक्षाघटितव्यतिरेकव्याप्तिवारणं व्यतिरेकव्याप्तिबोधकोपनयस्थपदार्थपरामर्शकतत्पदेन पक्षपरामर्शसम्भवादिति व्याचक्रुः । ननु तथापदं बुद्धिस्थत्वेनेव वहिं बोधयिष्यतीति तचैव तस्मादित्यस्यान्वयोभविष्यतीत्यत पार, 'वहनाचेति, 'प्रक्रमे' बुद्धिस्थत्वे, 'विशेष्येति माध्यतावच्छेदकधर्मावच्छिन्ने तस्मादित्यस्य अन्वयायोगादित्यर्थः । ननु माध्यवद्भित्रे बुद्धिस्थे लिङ्गज्ञाप्यत्वस्य बाधादेव प्रकृतसाध्ये तस्मादित्यस्याग्चयोभवितेत्यत आह, 'वादिवाक्ये चेति, 'अतिप्रसङ्गादिति रदं बेहवत् गुणदित्यपि प्रयोगापातादित्यर्थः, बेहस्य जलान्यवृत्तिगुणज्ञाप्यत्वबाधकवणादेव जलान्यावृत्तिगुणज्ञाप्यत्वमादाय वादृशवाक्यस्य प्रामाण्यसम्भवादिति भावः। यहा ननु तथाशब्दस्य पूर्वप्रक्रान्तपरत्वेन माध्य एव तादृभि तस्मादित्यस्याबयोभवितेत्यत-पार, 'वहनाचेति, 'विशेष्येति साध्यस्येव व्याया
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy