SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ पक्यवः ।। नवस्य तन्म इत्यच(१)। इंदच साध्य-साधनोभयात्रयविकलानुपदर्शितान्षय-विपरीतोपदर्शितान्वयानुपदर्शितव्यतिरेक-विपरीतोपदर्शितव्यतिरेकभेदादाभासरूपमिति। एव स्फुटतरमभिधानादिति भावः । यत्र साधनस्यानेकमधिकरणं , तत्रापि यो यो धूमवान् मोऽमिमानित्यादौ वौसया व्यभिचारम हानिरसन दुर्घट, बौसितयत्पदाभ्यां महानसं तनिवञ्च धूमवन् वधिमञ्चेति बोधनेऽपि धूमवान् कश्चित् वयभाववानित्येवं । व्यभिचारयहे बाधकाभावादित्याह, 'वीमायामपौति, समान कारकत्वेनैव विरोधित्वादिति भावः। ननु यदि वौमितयच्छब्देन विधेयधर्मस्य उद्देश्यतावच्छेदकधर्मव्यापकत्वमाचं प्रत्याय्यते न तु विरुद्धरूपाभ्यां अधिकरणदयं तदा पूर्ववाक्यगतयछब्दस्य तच्छब्दमाकाङ्क्षत्वानुरोधादेकमेव तत्पदं उदाहरणस्य घटकमस्तु तत्र वौमा विफला, अस्माकन्तु उपक्रान्ताभ्यां महाममत्व-तदन्यत्वादिविरुद्धरूपाभ्यामेकेन तच्छब्देन . बोधयितुमशक्यत्वादेव तत्र वौसाखौकारः, महदुश्चरितेत्यादिव्युत्पत्तेः(२) बलवचादित्यतस्तचेष्टापत्तिमाह, वौमा चेति, प्राचां मतेऽपि वौमितयत्पदोपक्रान्ताभ्यां विरुद्धरूपाभ्यामेकेनैव तत्पदेन परामर्शसम्भवात् तत्र वौसा विफलैव तैरपि बुद्धिस्थवाचकतदादिपदातिरिक्तस्थल एव मकदुचरितेत्यादिव्युत्पत्तेः (२) यश्यत् पापं प्रतिजहीत्यति क.।। (२) सचदुचरितः शब्दः सचदर्थं गमयतीति व्युत्पत्तरित्यर्थः । 94
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy