SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ ववचिन्तामो जनकत्वात् पञ्चम्यन्तामुमितिपरवाक्यत्वाञ्च इत्यतो लक्षणान्तरमाह(१) (१) 'प्रतिज्ञावाक्यधीजन्येत्यादि पक्षधर्मिक-साध्यवत्ताबोधकवाक्यजन्या खार्थधौहारा प्रयोल्या या कारणस्य ज्ञापकस्थाकाङ्गा पक्षः कुतः साध्यवान् इत्वाकारिका जिज्ञासा तनिवकिज्ञानस्य जनकवे सति हेतुविभक्तिमदव. यवत्वमित्यर्थः, प्रतिज्ञादिवारणाय सत्यन्तं, अयं तस्मात् वह्निमान् इत्यादि., निगमनस्यापि पक्षः कुतः साध्यवानित्याकारणानिज्ञासानिवर्तकशानजनकत्वसम्भवात्तत्रातिव्याप्तवारणाय 'हतुविभक्तिमदिति, 'हेतो' अबाधितत्वादिधीहेतोः, या 'विभक्ति' विभागः पार्थक्यं तइनिगमनान्यत्ववदिति तु पतितार्थः, न्यायहिभूतस्य हेतुसमानार्थकस्य धूमादित्यादेवारणाय 'अवयवेति, 'पञ्चम्यन्तेत्यादि पञ्चमी पन्ते यस्य तादृशं यल्लाक्षणिकं पदं सरगर्भावयवत्वमित्यर्थः, धूमेनालोकवानयं वह्निमान् धूमादित्यादौ प्रतिक्षावारणाय 'पञ्चम्यन्नति, अयं दण्डाज्जातो घटत्वादित्यादौ प्रतिज्ञावारणाय 'माक्षणिकेति । यद्यप्येवमपि धूमादालोकवानयं वह्निमानित्यादिप्रतिक्षायामतियाप्तिः प्रकृतसाध्यधर्मिकखार्थबोधकत्वेन पञ्चम्या विशेषणीयत्वेऽपि धूमाहिमतः सायं बडिमानियादिप्रतिज्ञायां तथा, तथापि प्रकृतपक्षधर्मिकखाविशिक्षाकतसाध्यवत्त्वान्वयबोधननकत्वेन पचमी विवक्षितेति नायं दोषः । यद्यपि चैवमप्ययं तस्मादहिमानित्यादिनिगमनेऽतिव्याभिः चानत्वादिप्रकारेण मानशक्तस्यापि सर्वनामलच्छब्दस्य व्यायादिविशिरुधूमवप्रकारेण बोधने लाक्षणिकत्वात् लघु-गुरारूपाभ्यामन्वयबोधकस्य पदमात्रस्यैव गुरारूपेण पक्षणायाः सर्वसम्मतत्वात् । तथापि लाक्षবিজয় মনৱববিষয়ালাচ্ছিল্পলাঘবন্ধৰলাল্পন্ধিবীমঃ নম ঘামাবিৰিন্তিমনইমৗললল নয় অঙ্গাবিনি। এ चायं गुरुः पतनादित्यादौ हेतावश्याप्तिस्तत्र पञ्चम्यन्तस्य पतनादिशब्दस्य प्रशिविरहेड पतनहानत्वावच्छिननक्षकत्वासम्भवादिति वाच्यम् । पञ्चम्यन्ते
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy