SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ १९ सावचिन्तामण - प्रतिज्ञात्वं जातिः अनुगतानतिप्रसक्ततान्त्रिकव्यवहारादिति केचित्, तन्न, देवदत्तप्रभवत्वादिना सभाक्षोभादिना जिज्ञासादिकमेव न जातं तत्राव्याप्तिवारणय तादृजिज्ञासाजनकवाक्यार्थज्ञानजनकतावच्छेदकानुपूर्वीमत्त्वस्य सत्यतार्थतात्पर्य्यात् । 'लिङ्गाविषयकेति, 'लिङ्गी' पक्षः, तज्ज्ञानं तन्मुख्यविशेष्यकज्ञानं, तथाच लिङ्गाविषयक-पक्षमुख्यविशेष्यकज्ञानजनकन्यायावयवत्वमित्यर्थः, हेत्वादावतिव्याप्तिवारणाय 'लिङ्गाविषयकेति। न च धमादालोकवान् पर्वतो वहिमान् धूमादित्यादिस्थलीयप्रतिज्ञायामव्याप्तिः अस्या लिङ्गविषयकज्ञानजनकत्वादिति वाच्यम्। पक्षतावच्छेदकावच्छिन्नपक्षविषयतानिरूपिता या माध्यतावच्छेदकावच्छिन्नमाध्यविषयता तदनिरूपिता या लिङ्गविषयता तच्छृन्यत्वस्य तदर्थत्वात् । हृदोनिघूमत्ववान् निहित्लादित्यादिस्थलीययोयोधूमवान् स वकिमान् इति व्यतिरेक्युदाहरणेऽतिव्याप्तिवारणाय पक्षमुख्यविशेष्यकेति, पचविशेष्यत्येतावन्मात्रे कृते ह्रदोनिघूमत्ववान् हुदावृत्तिधप्रशूण्यत्वादित्यादिस्थलीययोयोधूमवान् म हुदावृत्तिधर्मवान् इत्युदाहरणेऽतिव्याप्तेः, तथाच तज्जन्यज्ञाने हृदस्य विशेष्यत्वेऽपि मुख्यविशेव्यत्वाभावान्नातिव्याप्तिः, छलतोलिङ्गाविषयकत्यस्य व्यावृत्तिमाह, दूतरेति व्यतिरेक्युदाहरणभिन्नप्रतिशेतरावयवानामित्यर्थः, 'लिङ्गविषयकचानजनकत्वात्' लिङ्गविषयकज्ञानस्यैव जनकत्वात् उमाखिनविषयतागयज्ञानाजनकलादिति यावत्, ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy