SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ सावचिन्तामो पत्त्याभासानवकाशाच। मैवम्। अब हि व्यतिरेकव्याप्तिरन्षयस्य पक्षधर्मत्वमिति व्याप्तिधौजन्यमपि बहिःसत्त्वज्ञानं नानुमितिः तस्या व्याप्तपक्षधर्माताभानजन्यतानियमात् । न च साध्याभावव्यापकाभावप्रतियोगित्वेन पक्षधर्मस्य जानमनुमितिप्रयोजक तथेहाप्यस्तौति वाच्यं । केवलान्वयिनि तदसम्भवात् तदअस्मान्मते च व्यतिरेकव्याप्तिस्मरणं ग्टहे जीविनो देवदत्तस्याभावनिश्चयश्च अर्थापत्तिहेतुक इति भावः, भब्दानुमानादिकञ्च न मार्चचिकमिति हदयं । 'टहनिष्ठाभावयोनिमिति, देवदत्तस्मरणश्चेत्यपि बोधं, प्रभावप्रत्ययानुरोधेन तस्यावश्यकत्वात् परामर्शः । 'व्याप्तिजानानन्तरमिति वहिव्याप्तिरिति स्मरणानन्तरमित्यर्थः, 'मयंमाऐति पक्षवृत्तिधूमस्मरणदित्यर्थः, असन्निष्टपक्षस्थल इति शेषः, 'उकन्यायेति विशेष्यस्यामनिष्टत्वेनेत्यर्थः । 'धूमोवहिं विनेति, वयभावव्यापकौभताभावप्रतियोगी धूम इति व्यतिरेकव्याप्तिज्ञानादित्यर्थः, 'दृश्यमानो धूम इति वद्ध्यभावव्यापकौभताभावप्रतियोगी धूम इति यदा ज्ञायत इत्यर्थः, 'अनुपपत्तिज्ञानं विमा' व्यतिरेकयाप्तिज्ञानं विना, 'व्याप्यत्वेन' अन्वयव्याप्यत्वेन, 'तदानुमानमिति, यदा तु व्यतिरेकान्वयव्याप्युभयप्रतिसन्धानं तत्रैवमेव विज्ञानमुभयात्मकं अनुमितित्वादेरमन्मते जातिवाभावात् फलबलादेव सामग्या वा अन्यत्र प्रतिबन्धकत्वं कल्यत इति भावः । 'वयापौति, 'तत्र' वक्रिमानधूमादित्यच, 'त्रिविधेति व्यानिशानभेदेन विविधानुमिति
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy