SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ केवश्चतिरेक्वानुमान । अथ व्यतिरेकी नानुमानं सर्वच प्रमेयत्वादिना सत्यतिपक्षग्रस्तत्वादिति चेत् । न। विपक्षबाधकेन व्यतिरेकिण बलवत्त्वात्। अन्ये तु व्यतिरेकिण्यभाव एव साध्यः स चाप्रसिद्धएव सिद्ध्यति यस्याभावस्य व्यापको हेत्वभावो गृहौतस्तस्याभावः पक्षे व्यापकाभावाभावरूपेण हेतुना सिद्ध्यति व्यापकाभाववत्तया ज्ञाते व्याप्याभावज्ञानावश्यम्भावात, तथाहि पृथिवी इतरेभ्यो भिद्यते पृथिवौत्वादित्यच इतरस्य जलार्ध्यापकः पृथिवीत्वाभावो गृहीत इति पृथिवौत्वाभावाभावरूपेण पृथिवौत्वेन । सामान्यतोदृष्टानुमाननेनेत्यर्थः, 'मानान्तरादिति प्राथमिकगुणत्वहेतुकद्रव्याश्रितत्वानुमितिप्राक्काले द्रव्यगतमष्टद्रव्यान्यत्वं मानान ग्यिमतो नोपतिष्ठते येनोपनौतं भासतेत्यर्थः, ददमुपलक्षणं मान . उपस्थितत्वेऽपि भानं न सम्भवति अनुमितेर्व्यापकतावच्छे दकमात्रप्रकारेणैव माध्यविषयकवनियमात् अनुमितावुपनौतभाने मानाभावाचेत्यपि द्रष्टव्यम् । केषाञ्चित्ममाधानमाह, 'ये चेति, 'जानन्नौति, न वा मामान्यतोदृष्टानुमानेन इच्छायापि द्रव्याश्रितत्वं जानन्तौति शेषः, "पृथिव्याधनाश्रितत्वमिति, दूदच व्यतिरेकिणि मत्यन्त विशेषणसिद्यर्थ, 'अनुमानादिति इच्छायामष्टट्रव्यातिरिकद्रव्याश्रितत्वानुमितेरित्यर्थः, मा. च व्यतिरेकिणं विना न सम्भवति पूर्व मामा 81
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy