SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ परामर्शः। मात्वानुरोधेन लिङ्गस्य सत्त्वं कारणत्वं वा, धूमकालीनवानुमानञ्च यदा यच धूमस्तदा तच वहिरितिव्याप्तिज्ञानादेव । अथवा धूमकालः पक्षतावच्छेदका पक्ष बाधाद्यभावसहकारात्, 'धूमकालीनवहिसिद्धिरिति धूमकालावछिन्नत्वसम्बन्धेन वहिमिद्धिरित्यर्थः, एतच्च शाब्दाद्यतिरिक्तज्ञाने उकरोत्या तत्समानकालीनत्वभाने तब्जन्यवस्य नियामकत्वमभ्युपेत्योकं । वस्तुतस्तु शाब्दादिज्ञानवदनुमितावपि उक्तरीत्या तत्कालावच्छिन्नत्वभानं प्रति तन्नन्यत्वस्य नियामकवे मानाभावात् यत्र धूमः पक्षतावच्छेदकस्तत्रापि धूमकालावच् िनत्वसम्बन्धेन वर्भानं बोध्यं । न च तब्जन्यत्वस्य नियामकत्वमते अनुमितावुद्देश्य-विधेयभावमहिना विशेष्यतावच्छेदकसमानकालौनत्वभानं कुत्रेति वाच्यं । यत्र सियभावोऽनुमितिप्रागभावादि| अनुमितिजनकरूपः पक्षतावच्छेदकस्तत्रैव तद्भानात् । केचित्तु धूमं विहाय धूमकालस्यैव पक्षतावच्छेदकत्वस्थले धूमकालीनत्वभानाभिधानात् मणिकारमते प्रत्यक्ष एव उद्देश्यविधेयभावमहिना विशेष्यतावच्छेदकसमानकालौनत्वभानं नान्यत्रेत्याः । तदसत्(१) । तन्नन्यत्वस्य नियामकलाभ्युपगमेनापि धूमपरित्यागसम्भवात् । न च तब्जन्यत्वस्य नियामकत्वं न कारणत्वं किन्तु व्यापकत्वं तथाच तदजन्यज्ञाने बाधाभावरूपसामान्यकारणमा (२) तन्नेति क।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy